CWSA Set of 37 volumes
Vedic and Philological Studies Vol. 14 of CWSA 742 pages 2016 Edition
English
 PDF   

ABOUT

Writings on the Veda and philology, and translations of Vedic hymns to gods other than Agni not published during Sri Aurobindo's lifetime.

THEME

Vedic and Philological Studies

  On Veda

Sri Aurobindo symbol
Sri Aurobindo

Writings on the Veda and philology, and translations of Vedic hymns to gods other than Agni not published during Sri Aurobindo's lifetime. The material includes (1) drafts for 'The Secret of the Veda', (2) translations (simple translations and analytical and discursive ones) of hymns to gods other than Agni, (3) notes on the Veda, (4) essays and notes on philology, and (5) some texts that Sri Aurobindo called 'Writings in Different Languages'. Most of this material was written between 1912 and 1914 and is published here for the first time in a book.

The Complete Works of Sri Aurobindo (CWSA) Vedic and Philological Studies Vol. 14 742 pages 2016 Edition
English
 PDF     On Veda

Mandala One

[1]

इष्. Force. Cf I.46.6. या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामस्मे रासाथामिषं ।। The force of light, O Aswins, which brought us through the darkness to its other shore, in that force do you for us take delight.

नासत्या. Lords of our voyage. Cf 46.7. आ नो नावा मतीनां यातं पाराय गन्तवे । युंजाथामश्विना रथम् ।। O ye who are the ships of our thoughts come to travel to the other shore; O Aswins, yoke your car.

दंससा. Fashioning. Cf 30.16. स नो हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नोऽदात् ।।It was he (Indra) who fashioned for us a brilliant car; he is our saviour, for our safety he gave it.

दस्रा. Givers. Cf 30.17. आश्विनावश्वावत्येषा यातं शवीरया । गोमद्दस्रा हिरण्यवत् ।। O Aswins, come with a force full of impetuosity and vital energy, O givers of a radiant & brilliant wealth.

रत्न. Cf 41.6. स रत्नं मर्तौ वसु विश्वं तोकमुत त्मना । अच्छा गच्छति अस्तृतः ।। Here Sayana says रत्नं रमणीयं. That mortal moves unfalling towards every delightful possession & even the little he possesses with continuity.

ऋतं. Cf 41.4. सुगः पन्था अनृक्षर आदित्यास ऋतं यते । नात्रावखादो अस्ति वः ।। Easy to travel & unswerving is the path, O sons of Aditi, for him who goes the way of Truth; nor is there in it any pitfall. Also 46.11. अभूदु पारमेतवे पंथा ऋतस्य साधुया । अदर्शि वि स्रुतिर्दिवः ।। By tapasya the path of the Truth was for the voyaging to the other shore; the wide flow was seen of the Heaven (of mind). (Heaven was seen streaming out far & wide.)

Page 443

[2]

[RV I.51 – 52]

Hymns of Savya Angirasa

(1) मेषं. Say. स्पर्धमानं. A proof that mesha does not always mean ram.

वस्वो अर्णवं cf महो अर्णः 3.12. Say. धनानामावासभूमिं ।

मानुषा. Possibly “mental”.

(2) जवनी सूनृता ie Ila, the goddess of revelation. Say. प्रेरयित्री ।

दक्षास ऋभवो gods of discernment .. gods of skill in work and formation.

(3) गोत्रं. Say. गोसमूहं or वृष्तेरावरकं मेघं ।
शतदुरेषु. Say. शतद्वारेषु यंत्रेषु प्रक्षिप्ताय ।

(4) पर्वत the summit or high place of being.

सूर्यं दृशे . Cf 7.3 सूर्यं दीर्घाय चक्षसे ।

अहिं वृत्रं. Say. आ समान्ताद्धन्तारं । तथा च वाजसनेयिनः समामनन्ति । सोऽग्निषोमावभिसंबभूव सर्वा विद्यां सर्वं यशः सर्वमन्नाद्यं सर्वां श्रियं स यत्सर्वमेतत्समभवत् तस्मादहिरिति । तथा च शाखान्तरे समाम्नातं यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वमिति ।

(5) मायाभिः. Strength. Say. मायेति ज्ञाननाम । शची मायेति तन्नामसु पाठात् ।

शुप्ताव्. Say. तथा च कौषीतकिभिराम्नायते । असुरा वा आत्मन्नजुहवुरूद्वातेऽग्नौ ते पराभवन्निति ।

ऋजिश्वानं । Say. ऋजुगमनमेतत्संज्ञकं स्तोतार ।

(6) सनात् Say. चिरकालात् . Proof of meaning of सन् to keep, persist.

(7) सध्यक् Say. सध्रीचीनं । अपराड्भुखं यथा भवति तद्वत् ।

(8) रन्धय Say. रध्यतिर्वशगमने—इति यास्कः नि॰ 6.32.

शाकी Say. शक्तियुक्त.

चाकन Say. कामये.

(9) सन्दिहः. Probably an accusative plural of सन्दिह्.? Fastenings.

स्तवानः. See स्तोम in 14.

(10) नृमणः Say. नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्त । But probably nom. plu. of नृमण् strength or strong.

Page 444

(11) उशने. The present shows that there is no reference to any legend. Locative of उशनं.

सचाँ. Why not सचान् ? Cleaving to or growing strong.

वंकू वंकूतरा. Cp. & sp. in same case.

ययिं Say. गमनयुक्तान्मेघान् Absurd.

शुष्ण. A decisive verse for one use of शुष्ण, withering, drying or dry, withered. दृंहिता is petrified by the dryness, inert.

पुरः Evidently in a subjective sense.

(12) श्लोकं Cf पुण्यश्लोक. The story of Sharyata is obviously invented.

(13) कक्षीवते Story invented.

वचस्यु Desiring self-expression.

अभाँ महते Obviously the opposition of the अल्प & the महत्.

मेनाभवो वृषणश्वस्य. Story invented. Probably genitive.

(14) स्तोमो firmly standing.

पज्रेषु Say. तथा च शाय्यायनिभिराम्नातं । पज्रा वा अंगिरसः पशुकामास्तपोऽतप्यंतेति. But probably पज्रं = पाजस्यं.

अश्वयुः etc. The meaning of रथ is here evident.

सुध्यो निरेके. ? From रिच् . Purification; xάϴαρσɩς.

(15) वृजने. Say. वर्जनवति संग्रामे ।

सूरिभिः. “By the gods of light” or “with the wise ones”.


Sukta 52

(1) मेषं. Again a clear proof that mesha does not mean Ram.

सुभ्वः Say. स्तोतारः or अश्वाः but see Verse 4. Say. सुष्ठु भवन्तीति सुभ्वः ।

अत्यं न वाजं. Say. गमनसाधनमश्वमिव ।

ववृत्यां. Say. प्रत्यावर्तयामि ।

सुवृक्तिभिः.. महया. Helpful passage to decide the meaning.

(2) धरुणेषु. Say. सर्वस्य धारकेषूदकेषु ।

(3) Say. wholly unacceptable.

(4) बहिर्षः. Decisively proves that बहिर्ः need not mean Kusha
grass.

सुभ्वः Sayana. नद्यः ।

अहुतप्सवः Say. अकुटिलरुपाः ।

ऊतयः. Say. अवितारो मरुतो । He takes अभिष्टयः with ऊतयः.

Page 445

(5) रघ्वीः Say. गमनस्वभावा आपो ।

Tritah. Elaborate legend.

स्ववृष्टिं Say. स्वभूतवृष्तिमंतं वृत्रं ।

(10) अयोयवीद् . Say. अत्यर्थं पृथग्भूत आसीत् । अकंपतेत्यर्थः ।

अमवान् . Decisive line for अमः.

(11) दशभुजिः Say. दशगुणिता ।

बर्हणा Say. वर्ह वल्ह परिभाषणहिंसादानेषु । वृत्रादेर्वधरुपा ।

(12) अपः स्वः Decisive for अपः उरु in I.36.8.

(14) व्यचो Say. व्यापनं ।

(15) भृष्टिमता. Say. भृष्टिरश्रिः ।

[3]

[RV I.58]

Hymns of Nodha Gautama
Sayana

58.
(1) होता either. नि तुंदते नितरां व्यथयति—तुद व्यथने—उत्पन्नमात्रस्याग्नेः(?) स्प्रष्टुमशक्यत्वात् यद्वा निर्गच्छति. नू चित् क्षिप्रमेव साधिष्ठेभिः समीचीनैः रजो वि ममे. निर्ममे—पूर्वं विद्यामानमप्यंतरिक्षमसत्कल्पमभूत् । इदानीं तस्य तेजसा प्रकाशमानं सदुत्पन्नमिव दृश्यते ।

Sugg. नू चित्—Is it not “Now indeed”? Now indeed the force-born and immortal smites in (?) when he becomes the envoy of the wide-dwelling (Sun); he has measured out the Antariksha with most effective paths and in the formation of the gods he by the offering lodges them (in the home of the wide-dwelling Sun).

(2) युवमानः . संमिश्रयन् (grass, bushes etc)—rather taking (joining) to himself. अविष्यन्. भक्षयन्—अविष्यन्नित्येतदत्तिकर्मसु पठितं तृषु. क्षिप्र अतसेषु अत्रातसशब्दः काष्ठवाची—अतसं न शुष्कमिति दर्शनात. अत्यो न. His back shines like a horse going to and fro. प्रुषितस्य पृष्ठं. दग्धुमितस्ततः प्रवृत्तस्याग्नेरूपर्यवस्थितं ज्वालाजालं. सानु. समुच्छ्रितमभ्रं.

Page 446

Taking to himself his food, undecaying, seeking increase he leaps upon his fuel (or, अतसेषु अत्यः—covert meaning); as if a horse moving to the level of the wide-diffused (world of the rain of truth स्ववृष्टेः cf 52—रजसो अंतं .. स्ववृष्टिं) he cries aloud as if making to roar the high level of Heaven.

(3) क्राणा हविर्वहनं कुर्वाणः- करोतेः शानचि बहुलं छंदसीति विकरणस्य लुक् पुरोहितः पुरस्कृतः होता summoner. विक्षु .. आयुषु like a chariot among ordinary people, praised among yajamanas!! ऋजसानः स्तूयमानः वार्याणि.संभजनीयानि धनानि or वरणीयानि हवींषि. विशेषेण प्रापयति स्वयं or प्राप्नोति. आनुषक्. आनुषक्त यथा.

The doer set in front by (or with) Rudras & Vasus, the priest seated within conquering felicity, immortal, the god in human creatures shining (or moving) like a chariot bears abroad (or brings) uninterruptedly desired blessings.

(4) अतसेषु. उन्नतवृक्षेषु जुहुभिः हूयत आस्विति जुव्हः स्रुचः सृण्या. सरणशीलेन तेजः समूहेन- सृ गतौ- सरतीति सृणिः cf वृष्णिः तुविष्वणिः महास्वनः वृषायसे. वृषवदाचरसि । दहसीत्यर्थः रूश- द्रूर्मे. दीप्तज्वाल.

Impelled by the Wind (Pranic force) he spreads among the trees (वनानि .. अत् here not to move, but be, grow) easily with his flames of the offering in a moving chain (श्रेणि cf), he many-sounding; when, O Agni, thou playest the bull with the things of the woodland, black is thy path, O red-billowed, O undecaying.

(5) तपुर्जंभः. तपंषि ज्वाला एवायुधानि मुखानि वा यस्य सः यूथे. ज्वालासमूहे सति— to the bull गोसमूहे. रजः आर्द्रवृक्षांतर्गतमुद- कं. अव वाति व्यान्पोति. वंसगः. वननीयगतिर्वृषा. पतत्रिणः पतनवतोऽग्नेः स्थातुः like जनुष् मनुष् कमुष् (?) or स्थातुरनंतरं चरथं भयते.

(6) आ दधुः. आधानसंभारेषु मंत्रैः स्थापनेन समस्कुर्वन् होतारं summoner अतिथिं. अतिथिवत्पूज्यं । यद्वा देवयजनदेशेषु सततं गंतारं.

Page 447

शेवं. सुखकरं दिव्याय जन्मने. देवत्वप्राप्तये चारूं. शोभनं

(7) सप्त जुव्हः.. वाघतः सप्तसंख्याका होतारो.. ऋत्विजः अरतिं वसूनां. प्रापयितारं. ऋ गतिप्रापणयोः यामि. याचामि—वर्णलोपश्छांदसः

(8) मित्रमहः अनुकूलदीप्तिमन्नग्ने. शर्म. सुखानि ऊर्जो नपात् अन्नस्य पुत्र—भूक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्नपुत्रत्वं आयसीभिः व्याप्तैः । यद्वा अयोवद्दृढतरैः । ूर्भिः पालनैः—पृ पालनपूरणयोः ।

(9) वरूथं. अनिष्टनिवारकं गृहं भव. शर्म. सुखं यथा भवति तथा भव धियावसुः. कर्मणा बुध्द्या वा प्राप्तधनः

[4]

[RV I.65 – 66]

Hymns of Parasara Shaktya

I.65
(1)

तायुः thief with the cow in mountain cave .. (query, one who forms, creates पश्वा by the cow of vision)

गुहा चतंतं . See parallel passages. S. अब्रुपायां गुहायां or अश्वत्थगुहायां Taitt. स निलायत सोऽपः प्राविशत् or (sruti) अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत्

चतंतं S. going = वर्तमानं. चततिर्गतिकर्मा. Perhaps “hiding” cf चतुः four = originally, side, wall

Data चत् 1 ask, request 2 go

Caus. to cause to hide scare, terrify

चतित hidden, made to disappear चातन driving away, removing चातनं removing, scaring away .. tormenting, afflicting चतुल depositing, placing चत्वर a quadrangular place or courtyard, a levelled spot of ground for sacrifice, a place where many roads meet, a collection of four chariots. चत्वालः a hole in the ground prepared for oblation or sacrificial fire, Kusha grass, womb. चतुर clever .. swift ..

Page 448

charming चतुरः round pillow .. crooked gait .. elephant’s stable (also चतुरं). चतुरं cleverness. See also चट्, चण्, चंड् and their derivatives.

गुहा

नमः S. offering food; really “obeisance, devotion”

युजानं 1. आत्मना संयुजानं. So “taking to himself”; may it not =प्रयुज्? Parallel passages.

धीराः S. The intelligent gods. Simply the thinkers—possibly the Angiras Rishis.

सजोषाः समानप्रीतयः

पदैः. S. Tracks.

Parallel passages.

यजत्राः. S. यजनीयाः to be worshipped with sacrifice. But he also takes it active elsewhere.

उपसीदन् S. समीपं प्राप्नुवन् । ददृशुरित्यर्थः. But simply “came” or “came up to thee” or else “came for the knowledge”


I.65 (2)

ऋतस्य S. गतस्य पलायितस्याग्नेः. Absurd. ऋतस्य व्रता = परमसत्यस्य धर्मान्, or else सत्यस्याग्नेर्धर्मान्. Is ऋत ever adjective in R.V.?

ऋतस्य व्रता Parallel passages

व्रता S. कर्माणि. But it means “a regular or fixed course of action” = धर्म. S. says his actions of going, sitting, lying etc अन्वेष्टुमगमन्—cf such expressions as दृढानि व्रतानि which means “firm, unchanging courses or laws of action” or अदब्धानि व्रतानि. Hence the later meaning of व्रत

Page 449

परिष्टिः. S. परितः सर्वतोऽन्वेषणं—इषु इच्छायां. No .. Agni became परितः स्थितः all encompassing as the heaven encompasses the earth. Cf अभिष्टिः गविष्टिः is different information.

द्यौर्न भूम. S. Earth became like heaven. But it means “as earth heaven” or “a great wideness like heaven” or “encompassing the earth like heaven”.

वर्धंति. S. The waters increase him, ie so keep him that the gods cannot see him, but that would rather show than hide him.

पन्वा. S. स्तोत्रेण. I take it as “working, toil”. The waters increase him by their working. Cf Greek πóνoς toil, Tamil pan. to do, act. पण् to deal, traffic, trade and its derivatives पनुः = toil

सुशिश्विं. S. सुष्ठु प्रवर्धितं

ऋतस्य S. यज्ञस्यान्नस्य वा योनौ कारणभुते जले. योनिरित्युदकनाम गर्भे गर्भस्थाने Sayana says the Fish gave news of him. Taitt. तं देवताः प्रैषमैच्छन् । तं मत्स्यः प्राब्रवीत्


I.65 (3)

पुष्टिर्न रण्वा S. (1) delightful (हृद्या) as the increase of desired fruits, because all dealings with both worlds depend upon Agni.

or (2) गंतव्यः or शब्दनीयः स्तुत्यः—ie Agni is got in the sacrifice by offerings as increase is got. स्तुत्यः not possible—cf 66.2

गिरिर्न भुज्म भोजयिता with its fruits and roots, as Agni by cooking our food, or as Agni gives enjoyment of Paradise or as a mountain protects people in famine by its fruits and nuts, so Agni delivers from sin.

शंभु सुखकरं

अज्मन् battle—why not course, race? अत्यः सततगमनशीलो जात्यश्वः

सर्गप्रतक्तः विसर्जनेन प्रगमितः to the man who has to be killed;

Page 450

instr. compound तृतीया कर्माणीति पुर्वपदप्रकृतिस्वरत्वं तंचु गतौ

सिंधुः न क्षोदः स्यदनशीलमुदकमिवायमपि शीघ्रगामी क्षोदः = उदकं क्षुद् to tread on, trample, strike against, crush, bruise, pound. At. [Atmanepada] to move, be agitated. क्षोदः pounding .. mortar .. flour .. dust .. small particle क्षोदस् water.

को वराते को वारयेत्


I.65 (4)

सिंधूनां स्यंदनशीलानामपां

जामिः बंधुः because they are born of him तथाम्नातं । अग्नेरापः or because he hid in them and then became very friendly with them,

भ्राता as a brother is हितकरः to his sisters

इभ्यान् S. 1. enemies—भियं यंतीति. 2 rich men—by taking from them their wealth. In either case हिनस्ति.

इभः (इ-भन्-किच्च) elephant; Vd [Veda] fearless power or servants, dependants

इभ्य wealthy (Dk [Dashakumaracharita]) .. belonging to one’s servants

इभ्यः a king, elephant driver, acc. to S. enemy

इभ्या a female elephant .. olibanum tree, boswellia serrata.

इभ्यक wealthy, rich.

Suggestions to follow, go (elephant cf T. [Tamil] yanai) .. to attack (enemy) .. to rule (ईश्) so king, rich or powerful man .. power .. The servants, retinue from sense of to go with, follow

दाति छिनत्ति

Page 451


I.65 (5)

श्वसिति. S. He breathes there when he runs away from the gods, ie is hidden.

क्रत्वा S. ज्ञानहेतुनात्मियेन प्रकाशेन

चेतिष्ठः S. with विशां—अतिशयेन ज्ञापयिता—ie by the light he gives at night.

क्रतु in sense of knowledge

चेतिष्ठः Parallel passages.

वेधाः S. विधाता स्रष्टा. Soma creates the plants which are eaten भोग्यजातं, Agni is the eater भोक्तृ, as सोमो वा ओषधीनां राजा and Taitt. अग्निरन्नादोऽन्नपतिः and in Vajasaneyaka एतावद्वा इदमन्नं चैवान्नदश्च सोम एवान्नमग्निरन्नादः

Does वेधा = creator?

ऋतजातः born from water

शिश्वा S. (1) शयानः. Agni has contracted like an animal in the waters (2) (the cow) with the calf

विभुः प्रभूतः when born as opposed to contraction or प्रभुतावयवः like the cow in his birth—all this to be connected with श्वसिति


I.66 (1)

चित्रा. चायनियो विचित्ररूपो like wealth

संदृक् संद्रष्टा (दर्शयिता of all things वस्तूनां) like the sun—may it not be “seeing of the sun”?

आयुः संचरन् like the breath moving (in the mouth) or as the प्राणवायुरायुर्जीवनमवस्थापयति (S. यावध्यस्मिन् शरीरे प्राणो वसति तावदायुः)

Page 452

नित्यो न सूनुः ध्रुवः पुत्र इव प्रियकारी because Agni gives Swarga. Sru[ti]: पुत्रः पित्रे लोककृज्जातवेद इति

Parallel passages

तक्वा गतिमानश्वः तक हसने. अत्र गत्यर्थः as that is one of its meanings.

भूर्णिः भर्ता धारयति पोषयति—may it not be “swift”?

धेनुः प्रीणयिता

सिषक्ति दग्धुं समवैति सेवते वा


I.66 (2)

क्षेमं. स्तोतृभ्यो दत्तस्य धनस्य रक्षणं धारयति = कर्तुं शक्नोति

रण्वः delightful or गंतव्यः—गृहवत्सर्वैः प्राप्यते

यवः is उपभोग्य because it is पक्वः ripe, Agni because he cooks पाकादिकार्यहेतुतया!!

जनानां of enemies मध्ये

स्तुभ्वा देवानां स्तोता

प्रशस्तः famous प्रख्यातः among Yajamanas.

वाजी as a horse goes joyfully to battle, so Agni joyfully carries the offerings.

वयं अन्नं दधाति दधातु let him give us


I.66 (3)

दुरोकशोचिः दुष्प्रापतेजाः उच समवाये

क्रतुः—firm as a कर्मणां कर्ता. As he is firm, without negligence and wakeful in his works, so Agni is firm and wakeful in burning the Rakshasa cf 1.5

Page 453

अरं अलं भूषणं —as a wife in a house so Agni is अग्निहोत्रादिगृहे an ornament for every sacrificer

चित्र 2 meanings

श्वेतः शुभ्रवर्ण आदित्य इव one at night, the other at day. But what of the white horse?

त्वेषः दीप्तः—keen flaming

समत्सु समानं माद्यंत्येष्विति समदः संग्रामाः यद्वा सम्यगत्ति भक्षयति वीरानिति समत्


I.66 (4)

सेना इनेन सह वर्वत इति सेना

अंम दधाति भयं करोती बलं दधाति वा = is strong—Yaska.

दिद्युत् वज्रनाम here = इषु like the shining faced arrow of the shooter it frightens the enemy

यमः Agni is giver of desires to praisers यच्छतीति or twin because born with Indra. All creatures born or to be born are Agni, because all भावऽ are subject to Agni on account of आहुति—सर्वेषां भावानामाहुतिद्वाराग्न्यधीनत्वात्

Possible “Like Yama he controls what is born and what is to be born.”

जारः पतिः S. quotes a Rik.

सोमो ददद्गंधर्वाय गंधर्वो दददग्नये ।
रयि च पुत्रांश्चादादग्निर्मह्यमथो इमां ।।

and तथा चाख्यायते

अनुपजातपुरूषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोम ईषदुपजातभोगेच्छां तां विश्वावसवे गंधर्वाय प्रादात् । स च गंधर्वो लविवाहसमयेऽप्रददौ । अग्नि मनुजाय भर्त्रे धनपुत्रैः सहिता-मिमां प्रायच्छत् । Agni is the lover at the time of marriage, because then their virginity ceases.

Page 454

But Yaska Ni. 10.21 तृतीयोऽग्निस्तो पतिरित्यपि निगमो भवति

Or, says S, he is the जनिनां पालयिता because he gives the fruit by the sacrifices performed.


I.66 (5)

चराथा चरथया—चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्याहुतिरपि चरथेत्युच्यते—the effect being expressed by the cause

वसत्या पुरोडाशाद्याहुत्या (in the Sadhyahuti)—निवसतीति स्थावरो व्रीह्यादिर्वसतिः—Yaska

नक्षंते So P.P. 3rd for 1st person व्याप्नुयाम? But obviously it must be नक्षंतः. For present participle in place of verb,

Parallel passages

नीचीः इतस्तो नितरामुद्गच्छंतीर्ज्वालाः as the stream goes quickly downward

प्रैनोत् प्रेरयति

स्वर्दृशीके नभसि वर्तमाने दर्शनीयेऽग्नौ

गावः गमनस्वभावा रश्मयः

नवंते संगच्छंते

[5]

[RV I.74 – 77]

74
(1) अस्मे = in us. आरे अस्मे च शृण्वते. The god hearing within the man.

(3) रण in sense of battle? but “delight” is also possible.

(4) वेषि हव्यानि वीतये— वीति = journey cf दूत
cf 6 वहासि ताँ इह देवान् प्रशस्तये । हव्या सुशचंद्र वीतये ।। दस्मत् effective दस्मत्कृणोष्यध्वरं

Page 455

(7) शृण्वे. Passive = श्रूयते
योः = going न योरूपब्दिरश्व्यः शृण्वे रथस्य

(9) विवाससि. द्युमत्सुवीर्यं बृहदग्ने विवाससि देवेभ्यो देव दाशुषे ।।

75
(1) वचः = expression in psychological sense जुषस्व सप्रथस्थतमं वचो देवप्सरस्तमं
प्सरः = enjoyment in psychological sense.

(2) अग्निरस्तम. Angiras as epithet.

76
(1)वराय—supreme good शं —का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा
दक्ष in sense of mental capacity, discernment. cf सौमनसाय—2

(2) अव् = foster, increase, not protect. अवतां त्वा रोदसी विश्वमिन्वे ।।

(4) प्रजा in psychological sense प्रजावता वचसा आसा आ च हुवे

77
(1) Making the gods कृणोति देवान् in 2 आ कृणुध्वं

(2) वेर्देवान् वेः = create जनयसि or गच्छसि

(3) मर्यः not possibly mortal = strong. स हि क्रतुः स मर्यः स साधुः
क्रतुः power of work, not sacrifice दस्म
विशः आरीः—evidently आरीः = आर्यः = doers of the work.

(4) वेतु—go or manifest धीतिं
Past participle in active sense—वाजप्रसूताः

[6]

[RV I.94 – 100.1]

Hymns of Kutsa Angirasa

(1) (a) अर्हते. S. पूज्याय Panini अर्ह्= पूजा, प्रशंसा

सं महेम. सम्यक् पूजितं कुर्मः!!

जातवेदसे. 3 senses

(b) संसदि. S. संभजने प्रमतिः. S. प्रकृष्टा बुद्धिः

Page 456

(2) साधति S. स्वाभिलषितं साधयति सुवीर्यं.. S. takes = adjective —धनं understood cf 3 साधया धियः

अनर्वा S. शत्रुभिरप्रत्यृतः

(b) तूताव. S. वृध्द्यार्थः सौत्रो धातुः

(3) शकेम. S. समिधं सम्यगिद्धं कर्तुं ,—can it be सोढुं, धारयितुं?

(4) चितयंतः making to know? or getting to know. S. त्वां प्रज्ञापयंतः

पर्वणापर्वणा. P.P. पर्वणाऽपर्वणा. S. प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां ।

धियः. S. कर्माणि—why not “thoughts = hymns = prayers”, if it must be ritualistic.

(5) S. takes गोपाः plural in agreement with जंतवः = जाता रश्मयः —and the rest separately supplying अक्तं = आश्लिष्टं with द्विपत् etc.

प्रकेतः. S. प्रदर्शयिता of everything hidden by Night, greater than Usha because all night, she only in the last part.

अक्तुभिः—drivings, impellings of the herdsmen गोपा. S. अंजकै रश्मिभिः!!

चित्रः S. विचित्रदीप्तियुक्त

(6) अध्वर्युः Sayana takes each word in alternative senses, one the priest, ie he becomes the priest by dwelling in the priest, eg जाठररूपेण वागिंद्रियाधिष्ठातृत्वेन, and making him do his functions, the other a Nairukta sense.

Nairukta sense. अध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता

होता N. देवानामाह्वाता

पूर्व्यः = मुरव्यः in comparison with hota who is so in comparison with others.

प्रशास्ता. N. प्रकर्षेण सर्वेषां शिक्षकोऽसि

R. यद्वा होतर्यज पोतर्यजेत्यादिना प्रैषेण शास्तीति मैत्रावरूणः प्रशास्ता

पुरोहितः पुरस्तदागामिनि स्वर्गादौ हितोऽनुकूलाचरणः or सर्वेषु कर्मसु पूर्वस्या दिशि आहवनीये स्थापितोऽसि. R. the Brahma— representative of Brihaspati—बृहस्पतिर्देवाना ब्राह्माहं मनुष्याणां (मंत्रांतरे)

पुष्यसि S. takes वर्धयसि—may it not be वर्धसे?

Page 457

(7) सुप्रतीकः S. शोभनांगः—rather well-fronting

सदृङ् S. विश्वतः सर्वस्मादन्यूनः सदृशो भवसि = समानः rather = सदृष्टिः

तळिद् . S. अन्तिकनामैतत्

(8) पूर्वो. S. in front of others.

शंसः. S. शंसनीयमभिशापरूपं पापं. It is evident it means “utterance, mantra”

दुर्धियः S. takes evil-minded अग्निष्टाचरणपरान्, but it is the opposite of सुधी and must mean either मिथ्याबुद्धिः (or सदोषबुद्धिः) or दुष्टकर्मा

(b) तद्. S. इदं मद्वाक्यं. Rather = तत्सत्यं

(9) दुःशंसान् S. दुःखेन किर्तनीयान् (b) यज्ञाय यज्ञपतये. It is the sacrifice that travels अध्वरो यज्ञः

(10) S. अरूषा = रोचमानौ वातजूता. S. वातस्य वायोर्जूतं जवो वेग इव ययोः ।।

(b) धूमकेतुना. धूमः केतुः प्रज्ञापको यस्य तादृशेन रशिमना इन्वसि. व्याप्नोषि

(11) उत. S. अपि—even the winged Gods. Rather “also” = even ते तावकेभ्यो S. all the wood for you and so for your chariots. The flames go first & make it easy for the chariots!!

तत्ते not सर्वमारण्यं तदा, but that goal of thine तत्सत्यं cf तत्ते भद्रं & Sayana’s note

(12) धायसे. S. धारणयावस्थापनाय. From धा. S. understands भवतु and अयं = स्तोता. Rather it is अयं हेळः and धायसे अवयातां. अवयातां S. अवस्ताद्गच्छतां that is in Antariksha below Swarga! it is rather descending

मृळ. S. सुखाय सु S. प्रसन्नं

(13) देवो देवानां. S. द्योतमानः सर्वेषां देवाना मित्रः वसुर्वसूनां. धनानां निवासयिता

अभ्डुतः S. महान् . So in 12 अभ्डुत इत्येतन्महन्नाम

सप्रथस्तमे. S. reads संप्रथस्तमे सर्वतः पृथुतमे

शर्मणि यज्ञगृहे

Page 458

(14) तत्ते भद्रं यत् त्वत्संबंधि तत्खलु भजनीयं । किं पुनस्तत् । जरसे स्तुयस इति यदस्ति

स्वे दमे S. उत्तरवेदिलक्षणे निवासस्थाने । स्वो लोको यदुत्तरवेदीनाभिरिति श्रुतेः

(b) रत्नं रमणीयं कर्मफलं वा

(15) सर्वताता. S. सर्वासु कर्मततिषु यद्वा सर्वेषु यज्ञेषु. Yaska सर्वाः स्तुतयो येषु यागेषु ।

अदिते अखंडनीय (b) भद्रेण भजनीयेन तल्याणेन चोदयासि S. संयोजयसि

“He whom thou yokest with happy force, becomes wealthy; and let us be yoked with wealth accompanied by sons and grandsons.”


95.
(1) स्वर्थे. = सुऽअर्थे S. शोभनगमनागमने (स्वरणे) । यद्वा अर्थः प्रयोजनं. Rt ऋ—भावे कर्मणि वा थन्प्रत्ययः. He takes it as dual plural, adjective. May it not be singular locative noun—udatta on first syllable of second member of compound a poetical usage आद्युदातं द्वाच् छंदसीति; but this seems to be the rule with compounds of सु

वत्सं. S. each her own son. अन्यान्या= परस्परव्यतिहारेण स्वकीयं रसं पाययतः. Agni is the Day’s, Surya the Night’s. अन्यस्यां. Other than his own mother

हरिः. S. रसहरणशील आदित्यः!!

ददृशे. दृशेश्छंदसि लुङ्लङ्लित इति वर्तमाने लिट्

(2) दश. The ten regions from the clouds—or ten fingers from the air-element.

त्वष्टुः दीप्तान्मध्यमाद्वायोः. He quotes Sruti अग्नेर्हि वायुः कारणं वायोरग्निः He derives from त्विष् = to shine.

युवतयः. नित्यतरूण्यः or अपृथक्कृत्य वर्तमानाः

विभ्रुत्रं. S. विहृतं. He explains the र् as a poetical form and भ हृग्रहोर्भ इति भत्वं । जाठररूपेण विझज्य वर्तमानं = सर्वेषु भूतेषु विहृतं स्वयशसं. स्वायत्तयशस्कं । अतिशयेन यशस्विनमित्यर्थः

जनेषु जनपदेषु सर्वदेशेषु. परि सीं नयंति सर्वे जनाः स्वकीयं देशं प्रापयंति

Page 459

(3) जाना जननानि जन्ममानि

परिभूषंति S. परितोऽलंकुर्वंति or परि for सम् = संभवंति

अप्सु. S. अंतरिक्षनाम प्रशासत् प्रकर्षेण ज्ञापयन् and प्रदिशं= प्रकृष्टां ककुभं

अनुष्ठु. S. सम्यगनुक्रमेण. He says like सुष्ठु it equals सम्यक् !

(4) निण्यं. S. गर्भरूपेणांतर्हितं (अबादिषु)

वत्सो मातृः S. Agni as lightning child of the cloud-waters produces these cloud-waters by the foods of the offering. S. quotes Smriti अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा इति

अपसामुपस्थात् S. समुद्रात् !! In 5 he takes it differently.

(5) आविष्टयो. आविः शब्दाच्छंदसि— आविर्भूतः प्रकाशमानः

चारूः S. शोभनदीप्तिः सन्

जिह्मानां S. कुटिलानां मेघेषु तिर्यगवस्थितानां.

सिंह. S. सहनशीलमभिभवनशीलं

उभे. S. द्यावापृथिव्यौ. Yaska suggests also Day and Night or two armies. So also S. in next verse.

(6) भद्रे भजनीये शोभनांग्यौ जोषयेतो. S. सेवेते like servant girls to a king

गावो न उपतस्थुः S. takes all as part of the simile; but the construction is, it was as if cows came to their calf—गावः = रश्मयः

एवैः स्वकीयैश्चरित्रैः— इण् गतौ

दक्षाणां दक्षपतिः बलानां मध्ये यदतिशयितं बलं तस्याधिपतिः

दक्षिणतः the Ritwiks on the right side of the आहवनीय.

अंजंति. आर्द्रीकुर्वंति तर्पयंति

(7) बाहू S. arms = rays सिचौ— सिंचतः फलेन संयोजयत इति सिचौ द्यावापृथिव्यौ

यतते स्वव्यापारे प्रयतते— यति प्रयत्ने ऋंजन S. स्वतेजसा

अत्कं सारभूतं रसं उदयते ऊर्ध्वं रशिमभिरादत्ते

सिमस्मात् S. सर्वस्माभ्डूतजातात्

वसना. S. वृष्टयुकेभ्यः प्रत्यग्राणि सर्वस्य जगत आच्छादकानि तेजांसि उद्गमयति

(8) उत्तरं उत्कृष्टतरं

Page 460

संपृंचानः वैद्युरूपेन संयुक्तः गोभिः गंत्रीभिः

अभ्डिः. मेघस्थभिः सदने अंतरिक्षे

बुध्नं. उदकस्य मूलभूतमंतरिक्षं घीः— धारकः

मर्मृज्यते. तदानीं मार्ष्टि स्वतेजसाच्छादयति— मृजूष् शुद्धौ

देवताता. देवनशीलेनाग्निनना तता दीप्तिः

समितिः अस्माभिः स्तुता तेजसां संहतिर्बभूव

(9) ज्रयः राक्षसादीनामभिभावुकं

महिषस्य. महतः धामं तेजः स्वयशोभिः स्वकीयैस्तेजोभिः but like स्वयशसं it may be adjective.

(10) धन्वन्— रवि रवि धवि गत्यर्थाः धन्वांतरिक्षं धन्वत्यस्मादाप इति यास्कः

गातुं गमनशीलं ऊर्मि उदकसंघं

स्रोतः कृणुते स्रोतसा प्रवाहरूपेण युक्तं करोति

सनानि. जठरेषु धत्ते. S. अन्ननामैतत्—for that reason he gets into the new plants produced by the rain to ripen them and turn them into food.

(11) रेवत् रयिमते धनयुक्ताय (चतुर्थ्या लुक्) श्रवसे अन्नाय दीप्यस्व

श्रवसे. Because he is the कविः


96.
(1) प्रत्नथा. S. चिरंतन इव= पूर्वं विद्यमान इव as if preexistent!

काव्यनि. क्रांतदर्शिनः प्रगल्भस्य कर्मानि

धिषणा. माध्यमिका वाक् साधन साधयंति कुर्वंति

देवाः ऋत्विजः गार्हपत्यरूपेण or इंद्रादयः दूत्ये धारयंति. In latter use द्रविणं = हविर्लक्षणं धनं

(2) पूर्वया अग्निर्देवेद्ध इत्यादिकया

कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वता— कु शब्दे— कवनं स्तुति करोति

आयोः मनोः संबंधिनोक्थेन च. Praised by Manu he created men.

विवस्वता. विवासनवता विशेषेणाच्छादयता चक्षसा तेजसा

(3) आरीः गच्छन्त्यः (अग्निं स्वामिनं) not vocative in agreement with विशः!

प्रथमं देवेषु मुख्यं ऋंजसानं स्तोत्रैः प्रसाध्यमानं

Page 461

ऊर्जः अन्नस्य पुत्रं = जाठराग्निः because it increases by food.

भरतं हविषो भर्तारं यद्वा प्राणरूपेण सर्वासां प्रजानां भर्तारं. श्रूयते च एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरत इति

सृप्रदानुं सर्पणशीलदानयुक्तं । अविच्छेदेन धनानि प्रयच्छंतमित्यर्थः.

Note ईळत Parasmaipada.

(4) गातु विदत् अनुष्ठानमार्गं लंभयतु

मातरिश्वा सर्वस्य जगतो निर्मातर्यंतरिक्षे श्वसन्वर्तमानः

स्वर्वित् स्वर्गस्य यागद्वारेण लंभयिता

(5) वर्णं स्वकीयं रूपं आमेम्याने. परस्परं पुनः पुनः हिंसंत्यौ

समीची संगते संगते संश्लिष्टे रूक्भः रोचमानः

(6) बुध्नः मूलभूतः by आहुतिः वसूना. निवासहेतूनां धनानां

वेः आत्मानभिगच्छतः पुरूषस्य अमृतत्वं. स्वकीयं

(7) क्षां. निवासयितारं

सतः सर्वत्र विद्यमानस्य नित्यस्याकाशादेः भवतः सभ्डावं प्राप्नुवतोऽसंख्यातस्यान्यस्य भूतजातस्य

(8) तुरस्य त्वरमाणस्य चलतो जंगमस्य द्रविणस्य. धनस्य बलस्य वा सनरस्य संभजनीयस्य स्थावररपूपस्य धनस्य रासते. प्रयच्छतु


97.
(1) शोशुचत् अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा । अस्मदीयं पापं शोकग्रस्तं सद्विनश्यतु ।

आ समंतात् शुशुग्धि. प्रकाशय

(2) [सुक्षेत्रिया सुगातुया वसूया] शोभनक्षेत्रेच्छया शोभनमार्गेच्छया धनेच्छया

(3) भंदिष्ठः स्तोतृतमः As Kutsa is, so our praisers become. भंदतिः स्तुतिकर्मा । भदि कल्याणे च सुखे चेती तु धातुः

(4) Since thy praisers become of numerous kinds by offspring, therefore let us too have children and grandchildren.

प्रजायंते— पुत्रपौत्रादिरूपेण बहुविधा भवंति suggested by प्र जायेमहि = पुत्रपौत्रादिभिरूपेता भवेम

(6) विश्वतः—from every side.

(8) सिंधु—river. स्वस्तये क्षेमार्थं

Page 462


अति पर्ष अतिक्रमय्य पालय— पृ पालनपूरणयोः


  1. (1). वैश्वानरस्य. नराणां लोकांतरनेतृत्वेन स्वामित्वेन वा संबंधिनः
    भुवनानां. भूतजातानां अभिश्रीः. अभिश्रयणीय आभिमुख्येन सेवितव्यः सन्.

इतः from the aranis. वि चष्टे. इदं सर्वं जगद्वि चष्टे विशेषेण पश्यति

यतते संगच्छते—yet he says यती प्रयत्ने

सूर्येण. उद्यंतं वावादित्यमग्निरनुसमारोहतीति तैत्तिरीयकं. But Yaska
अमुतोऽमुष्य रश्मयः प्रादुर्भवंतीतोऽस्यार्चिषः । तयोर्भासोः संसंगं दृष्ट्वैवमवक्ष्यत्

(2) पृष्टः— संस्पृष्टः । यद्वा निषिक्तो निहितो वर्तते स्पृश संस्पर्शने । छांदसः सकारलोपः यद्वा पृषु सेचने Sun. Garhapatya. Pakartham. Probably = filled, भरा, भरपूर

(3) तत्. त्वदीयं तदस्माभिः क्रियमाणं कर्मावितथफलं भवतु.

मघवानो रायः. धनवंतो रायो धनवदतिप्रियाः पुत्राः सचंतां सेवंतां.

तत् What we have prayed for.


  1. [1]. जातवेदसे Yaska जातानि वेद जातानि वैनं विदुर्जाते विद्यत इति वा जातवित्तो जातधनो जातविद्यो जातप्रज्ञानो यत्तज्जातः पशूनविंदतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्रह्मणं

वेदं धनं नि दहाति imp. [imperative] sense. दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखानि दुरितानि दुःखहेतुभूतानि पापानि अतिपर्षत्. अतिपारयतु— अतिक्रमय्य सुखं प्रापयतु पृ पालनपूरणयोः


100.
(1) वृष्ण्येभिः वृष्णिभवैर्वीर्यैः समोकाः सम्यक् समवेतः

पृथिव्याः प्रथिताया भूमेः सतीनसत्वा. उदकस्य सादयिता गमयिता सतीनमित्युदकनाम— षदृ विशरणगत्यवसादनेषु मेघेषु निषीदतीति सतीनं वृष्टयुदकं. भवतु ऊती. रक्षणाय भवतु

Page 463

[7]

[RV I.100.1 – 2]

Notes on Veda

Kutsa Angirasa
Hymns to Indra
I.100

(1) स यो वृषा वृष्येभिः समोकाः

S. कामानां वर्षिता वृष्णिभवैर्वीर्यैः संगतः

He who is the Strong (Bull) housed with his strengths.

वृषा may mean वर्षकः in some passages; but here its sense must obviously be determined or coloured by the sense of वृष्ण्य. If वृष्ण्य means strength, force, वृषा must mean the strong one; if वृषा means Rainer, वृष्ण्य must mean abundance. But we have वर्षीयः, वर्षिष्ठः, comparative and superlative = stronger, strongest, larger, largest, which must be originally from वृषन् —though used for वृद्ध; the verb वृष् to have supreme power, to strike, hurt, वर्षयते to be powerful, वृषः a strong man, enemy, also virtue, cf Lat. virtus, वृषण strong, stout. वृषः, वृषा, वृषभः, bull, वृष्णि ram, वृषलः horse must come from the sense of male, stallion, the sprinkler, impregnator (cf वृषणः scrotum, वृष्य aphrodisiac, वृषली a girl in menstruation); वृषभः in fact means any male animal. The idea of strength may come from this sense = virility, as here the Male, Bull or Strong one with his virilities, cf नृ, नृम्नं, वीर, वीर्यं, etc, or perhaps from the sense of striking, hurting, cf बलं strength, Greek belos, weapon, ballo, I strike.

वृषा I take then = strong, as वृषंतम in v. 2.

The Maruts themselves are probably the strengths वृष्ण्यानि of Indra; they are in their personality his नरः or वीराः, therefore in their force his नृम्णानि, वीर्याणि, वृष्ण्यानि. Indra dwells with his strengths, his Marut-powers.

महो दिवः पृथिव्याश्व सम्राट्. The all-ruler of the great heaven

Page 464

and the earth. Is “great” here simply an epithet of the ordinary heaven or sky, or does महो दिवः = बृहतो दिवः, the greater heaven, स्व? I take it in the latter sense.

सतीनसत्वा हव्यो भरेषु. The assailer of the enemy to be called in the bringings (of wealth) or battles.

S. takes सतीनसत्वा = उदकस्य सादयिता गमयिता. सतीन he explains as मेघेषु निषीदति, that which sits in the clouds = water or that of which सती = माध्यमिका वाक् is the इना ईश्वरी, both of them absurd and fanciful derivatives, the latter contrary to all the rules of scientific philology.

असृजद्विधर्ता means a charger, fighter, warrior, from सद् to move on, attack; सतीन is an archaic word of quite doubtful meaning, possibly it means enemy, सतीनसत्वा = assailer of the enemy.

भरेषु. How does भरः = battle? भृ means to bring in the Veda; भरः would naturally mean bringing of wealth; but भृ may also have meant in the archaic tongue to move, attack, or strike, injure, so to fight, there is some hint of this in the derivative भर्त्स् to menace, revile. Or भरः may mean a burden, pressure, full crowding of the fight, mellay, cf भार brunt, thick of battle (N.C.) and bhara, to fill in Bengali, from the original sense of loading on, pressing in.

मरूत्वान् नो भवत्विंद्र ऊती. May Indra Marut-holding or Marut-accompanied be for us with or for our increase.

ऊती S. ऊत्यै for protection. ऊती may stand for instr. or dat. ऊत्या or ऊत्यै. But does ऊति—अवः mean protection or fostering? There is much here of fighting and protection might be the appropriate sense. But cf v. 7 where even S. cannot maintain this sense. The sense aid, increasing, fostering, makes good sense everywhere in the R.V. but there are passages in which the sense of protection is impossible. I therefore take अवः and ऊति everywhere in the former sense.

The accepted senses of अव् are (1) to defend; (2) to please, satisfy, do good; (3) to favour, promote; (4) to like, love, desire, wish. It has also some other senses, among them बृद्धि increase. Cf L. ave, fare well, prosper. ऊतिः means not only protection,

Page 465

but enjoyment, sport, play, a sense very close to felicity and prosperity, and also favour, aid, as well as wish, desire.

(2) यस्यानाप्तः सूर्यस्येव यामः He whose march none has attained like that of the sun.

अनाप्तः S. परैरप्राप्ता गतिः not got by others

Indra and Surya’s motion

भरेभरे वृत्रहा शुष्मो अस्ति In mellay and mellay (or bringing and bringing) the Vritraslayer is forceful or heroic.

शुष्मः S. असुराणां शोषकः

शुष् is of the शु root. It means (1) to break etc, so to put forth force शुष्मं, शुष्मन् strength, शुष्मिन् strong, cf शूरः, शुटीरः, शवः, शुठ्, शुंड्, शुर् etc (2) to burn, shine, blaze, शुष्मः = sun, fire (शुष्णः), शुष्मन् fire, शुष्मं lustre cf शुच्, शुभ् (3) to move.

I take it = forceful, strong. If not, then blazing, brilliant like the sun.

वृषंतमः सखिभिः स्वेभिरेवैः Mightiest with his own rushing friends.

S. वृषंतमः कामानां वर्षिता. The सखिभिः are Indra’s friends, the Maruts.

80.6. इंद्रः सखिभ्यो गातुमिच्छति—in verse [4] the सखिभिः and गातुभिः seem to refer to the Angiras Rishis.

[8]

[RV I.152 – 54]

Vedic Notes

I.152.1. ऋतं and Mitravaruna.      ऋतं

अवातिरतमनृतानि विश्वा ऋतेन मित्रावरूणा सचेथे ।।

Sayana. ऋतेन फलेन तत्साधनेन यज्ञेन वा. But see 3. ऋतं पिपर्ति अनृतं नि तारीत्

Page 466

152.1.      वस्त्रं

युव वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मंतवो ह सर्गाः ।

You put on coverings of (lit. with) gross matter, for it is your faultless thoughts that become creations (in the world); cast off all falsehoods, cleave to us with the truth, O Mitra and Varuna.

(2) सत्यो मंत्रः कविशस्त ऋघावान्      मंत्र.. शस्त.. ऋघावान्

The true mantra (thought revealed in speech) manifested (declared) by the seer.

त्रिरश्रिं हन्ति चतुरश्रिरूग्रो देवनिदो ह प्रथमा अजूर्यन् ।।      निदो

The four-square by its fiercer intensity destroys the three-sided; for the first thoughts of the gods fall into decay.

(4) अनवपृग्णा वितता वसानं

Unmixed (pure) and widely extended ऋताणि

(5) अनश्वो जातो अनभीशुरर्वा      अश्व

A strong steed that becomes not an aswa (free from vital effort) unrestrained by reins

अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरे गृणंतः ।      ब्रह्म गृ

The ever-youthful gods were enamoured of the soul void of mind expressing (establishing cf गिरिः) their abode in Mitra & Varuna.

Also 6. ब्रह्मप्रियं & 7. ब्रह्म

(6) धेनवो अवंतीर्      धेनु

The kine of knowledge or the streams of being.

पित्वो भिक्षेत वयुनानि विद्वानासा      पितुः वयुनं आसा
विवासन्नदितिमुरूष्येत् ।।      अदितिः

May he live on that drink (Brahman) as on alms, knowing all manifestations in his force and dwelling vastly extended widen into infinite being

(7) अस्माकं वृष्टिर्दिव्या सुपारा      वृष्टिः

“Divine and strong to carry us across”, cannot refer to rain.

Page 467

Lexic.
सच् 1.      विवासन् 6.      भिक्षेत 6.      नमसा 7.      अवस् 7.      पृतना 7.

Gr.
ववृत्याम् 7.

153.1. यजामहे वां महः सजोषाः.      महः

Say. महान्तौ. It is better to take महः as a genitive dependent on सजोषाः

घृतैर्घतस्नू .. अध्वर्यवो न धीतिभिर्भरन्ति      घृतं न धीति अध्वर्यु भृ

Sayana takes घृतं स्रावयंतौ and न = अपि. I take it = like or as. भरन्ति = पोषयन्ति Say.

(2) प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरूणा सुवृक्तिः ।      स्तु वृक्तिः

प्रस्तावना करोमीति संकल्पः Say. अयामि = गच्छामि Say. Obviously impossible. I take न = and, as well

Preparation .. process .. clear emergence, were all governed so as to be your law of action or else, were all directed towards your seated condition (establishment in your functions) or towards your seats, ie the mahas or ritam.

अनक्ति यद्वा विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन्      यज्, यक्ष्

सुम्नं सुखं S. इयक्षन् यागं कर्तुमिच्छन् S. But may it not be अंकतु - मिच्छन् , wishing to effect or work out? अनक्ति is the action or effort of the sacrifice. If इयक्षन् is from यज् then यज् means to get by effort, it governs सुम्न and cannot mean to sacrifice.

(3) पीपाय धेनुरदितिर्ऋताय जनाय      धेनुः अदितिः ऋतं जनः

Infinite Being (Parardha Sat) increased for Mahas & Ananda.

(4) गाव आपश्च पीपयन्त देवीः ।      गावः आपश्च Cf. स्वर्वतीरपः सं गा धूनुहि I[.10.8]

Lexic.
नमः 1.      धाम 2.      अनक्ति 2.      विदथं 2.3.      मानुषो होता 3.      रातहव्यो 3.      अंधस् 4.      वीतं 4.

Page 468

     उस्रिया 4.      न 3. (as एव अपि)

Gr.
पीपयंत (S. आप्याययन्तु)

154.1. पार्थिवानि रजांसि      रजस्

रजस् is kingdom = world, राज्यं.

यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधा उरूगायः

also 3. सधस्थ उरूगायः

सधस् = anything established, here perhaps foundation. उरूगायः is plainly widely-moving cf उरुक्रमः 5. Vishnu firmly established or supported as on pillars the higher seated world, ie Mahas, by striding variously in a triple stride of his wide movement ie in Swar, Bhuvar & Bhur.

(2) प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः      स्तवते

The only sense consistent with the wording is: Then Vishnu stands established by his deed of energy like the dread lion who stalks the wilds standing on a mountain.

(4) त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।      त्रिधातु

Say. पृथिवी-अप्-तेजोरूपधातुत्रयविशिष्टं, but it means Sat, Chit, Ananda.

(5) तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मंदति ।      पाथः देवयु

पाथः । अंतरिक्षनामैतत् । पाथोऽन्तरिक्षं पथा व्याख्यातं । This is nonsense. पाथः is here पदं, elsewhere पन्था, & from पा to drink, “drink” or generally food.

उरूक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ।।      मधु

Here is the real sense of the Vedic मधु or सोम. Cf also 4. यस्य त्री पूर्णा मधुणा पदानि ।

(6) ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृंगा अयासः      गावः शृंगं

Here again we find that गावः in the Veda is figurative, not material either as cows or rays. रश्मयः Sayana.

Lexic.
कं 1.      शूषं 3.      मन्म 3.      प्रयत 3.      बंधु 5.

Page 469









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates