CWSA Set of 37 volumes
Vedic and Philological Studies Vol. 14 of CWSA 742 pages 2016 Edition
English
 PDF   

ABOUT

Writings on the Veda and philology, and translations of Vedic hymns to gods other than Agni not published during Sri Aurobindo's lifetime.

THEME

Vedic and Philological Studies

  On Veda

Sri Aurobindo symbol
Sri Aurobindo

Writings on the Veda and philology, and translations of Vedic hymns to gods other than Agni not published during Sri Aurobindo's lifetime. The material includes (1) drafts for 'The Secret of the Veda', (2) translations (simple translations and analytical and discursive ones) of hymns to gods other than Agni, (3) notes on the Veda, (4) essays and notes on philology, and (5) some texts that Sri Aurobindo called 'Writings in Different Languages'. Most of this material was written between 1912 and 1914 and is published here for the first time in a book.

The Complete Works of Sri Aurobindo (CWSA) Vedic and Philological Studies Vol. 14 742 pages 2016 Edition
English
 PDF     On Veda

Mandala Six

Rig Veda. Mandala VI

(1) मनोता. Cf Greek termination οτƞς (δƞμóτƞς). S. देवानां मनो यत्र संबद्धे भवति. Aitareya Br. अग्निः सर्वमनोताग्नौ मनोताः संगच्छंते
द्रुष्टरितु . Term. ईतु . Passive sense तृ = pierce
सहसे सहध्यै. Vedic construction. Dat. of objective, attraction.
सहध्यै. Old infinitive—of purpose
अकृणोः. V. form from कृ

(2) न्यसीदः. V. form सद्
प्रथमं. S. first before the other gods. It should have the same sense in 1.
चितयंतः This seems to be the अय् form without causal signification.
ग्मन् Vedic form गम्

(3) यन् This form shows या = य
वसव्यैः S. वसुभिः (स्वार्थिकस्तद्धितप्रत्ययः) यजमानानां निवासयोग्यैर्वा.
रयिं S. जागृवांसः = प्रयच्छंतः is wildly impossible. It is better to take a double accusative with अनुग्मन् = “following thee in thy path and in thee following after wealth.” त्वे. V. decl. of त्वं—direct addition of इ.
वपावंतं
विश्वहा. हा termination
दीदिवांसं. V. reduplication & वान् termination—for वांसं cf विद्वान्

(4) पदं. S. आहवनीयस्थानं—but = धाम as in विष्णोः परमं पदं.
आपन् S. आप्नुवंति although he takes पूर्वै यजमानाः

Page 496


रणयंत. अय् form without causal sense. S. रमयंति
नामानि S. नमनीयानि वैश्वानरो जातवेदा इत्यादीनि—अथवा नमन- साधनानि स्तोत्राणि धारयंति व्यंतः. V. form रणयंत दघिरे अमृक्तं.
अन्यैरपरिबाध्यमानं

(5) रायः. S. takes acc. पश्वपशुरुपाणि & second त्वां = त्वामुद्दिश्य or धनानि प्राप्तुं त्वां वर्धंति & जनानां—पुत्रादीमर्थाय
त्राता तरणे. S. त्राता = रक्षिता & तरणे—दुःखात्तारक
चेत्यो. S. ज्ञातव्यः स्तुत्यः
V. forms वर्धंति .. चेत्यो N. form उभयासः feminine.

(6) प्रियः. S. कामानां पूरकः मंद्रः. S. मदनीयः
उपसदेम. S. आसादयेम or उपासीदेम
V. forms सपर्येण्य Passive sense निषसाद उपसदेम

(7) नव्यं. S. स्तुत्यं or new?
दिवः. S. दिवः = स्वर्गमगमयः (yet he takes विशः = स्तोतृनस्मान् ) —or गमय—in first case रोचनेन = रोचमानेन तेजसा in latter आदित्येन = आदित्यमार्गेण—but दिवो रोचनेन is a fixed phrase = by or along the vast luminous world of heaven = स्वः Verbal forms ईमहे दीद्यानः देवयंतः (causal form) सुम्नायवः (cf सुम्नयुः Go[tama] Rah[ugana]).

(8) शश्वतीनां. S. नित्यानाम् नितोशनं. S. शत्रूणां हिंसकं
चर्षणीनां. S.takes with प्रेतिषणिं but cf I.7.8 & 9 वृषा यूथेव वंसगः कृष्टीरियर्ति ओजसा & य एकश्चर्षणीनां वसूनामिरज्यति
प्रेतिषणिं etc—S. प्राप्तगमनम् (प्रेति +इषणिं) but take with इषयंतं speeding him who would speed in the forward journey.
यजतं रयीणां. S. लाभाय यष्टव्यं—absurd—then it must be “creator or bringer by sacrifice of riches”—but why not राजंतं रयीणां cf अग्ने वाजस्य गोमत ईशानः (Go. Rah.) V. form इषयंतं (causal with causal sense, shows origin of causal sense)

(9) शशमे. S. स्तौति. शशमान इति स्तुतिकर्मसु पाठादिदमपि स्तुतिकर्म.
आनट् करोति. परि वेद. परितो वेत्ति—ददातीत्यर्थः
Verbal forms ईजे शशमे आनट् दधते. Middle sense Nominal दाति. त्वा = त्वया

(10) महे विधेम—अधिकं परिचरेम. विधेम also with गिर्भिरुक्थैः

Page 497


आ यतेम—आगच्छेम । भवेमेत्यर्थः
Verbal forms विधेम—आ यतेम. Nom. वेदी. Syntax. महि विधेम

(11) श्रवस्यः. S. भवसि अस्मे. अस्मदर्थं
Vb forms. ततंथ विभाहि Syn. अस्मे

(12) नृवत् . S. मनुष्यैरुपेतं धनं. अस्मे = अस्मासु —in 11 अस्मदर्थं
पूर्वीः. S. पूरयित्र्यः कामानां बह्व्यो वा
Vb forms धेहि. Nom. पश्व Syn. भूरि .. पश्व (so Sayana)

(13) पुरूधा. गवाश्वादिरूपेण बहुप्रकाराणि. वसुता. वसुतायै वसुमत्त्वाय.
ते with वसूनि Bharatswami सप्तम्यंतं चकार भट्टभास्करमिश्रोऽप्येकपदं संबुद्व्यंतं चकार अश्यां. व्याप्नुयां भुंजीय वा
राजनि. राजमाने त्वे त्वयि—second त्वे = त्वां after विधते
Nom forms त्वाया. Syn. वसुता.
VI. 45

1 तुर्वशं यदुं brought from the Supreme सुनीती.

2 अविप्रे चिद्वयो दधद् —विप्र & वयः connected immediately with अर्वत्—Thought & Nervous System—cf 12

3 ऊति. प्रशस्ति. Vast are his leadings forward, many his manifestations (expressions of being & knowledge) & his increasings waste not. Cf fn ऊति. 14 – 17.

4 Indra ब्रह्मावाहस् & प्रमतिर्मही

5 एक .. द्वयोः. अविता ईदृशे

6.7 उक्थशंसिनः cf 4. उच्चसे .. गीर्भिः ऋग्मियं गाम्

8 द्विता cf 5

9 मायाः विवृह दृढानि

11 हिते धने—cf 2 which settles definitely the sense of हित in this phrase.

12 धिभिरर्वद्भिरर्वतः cf 2.
श्रवाय्यान् cf 10

13 वितंतसाय्यः भरे

Page 498

14 ऊति

16 कृष्टीनां विचर्षणिः .. पतिर्वृषक्रतुः

17 आपिः .. शिवः सखा (आपिरुती)

18 गभस्त्योः arms (to take—cf गृभ् also cows—cf गोभिः also rays.) Heaven & Earth.

19 युजं—रयीणाम्. Is it युजं सखायं—comrade & friend or yoke with felicities?

कीरिचोदनं ब्रह्मावाहस्तमं

20 अघ्रिगुः गिर्वणस्तमः गिः & गुः together.

Page 499









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates