ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




आह्निकस्तवश्लोकसूची

श्लोकः पार्श्वम् श्लोकः पार्श्वम् ६६ ८५ आतिथ्य ६५ आदियज्ञियो ४३ ८४ अखण्डं अग्नये विधात अग्निभूः अच्छलजीवन अत्राह्निक अद्भुतगगन अधारयन् अध्यास्य अनेकका ७१ आधानात् ७६ आधारभूमि १५ आर्या मातरं ७५ ७७ ४८ ६७ अन्तरङ्ग अबन्तरे ७८ अमृतस्य कृते ५१ इच्छयैव १० इमानि पाहि ४८ ६६ ईश्वरात्म ४७ ईश्वरि ५९ ५५ उच्छ्वसन्नपि १५ उद्यतोऽसि ५८ उशन्त्य ५२ ४८ जितं ६७ अमृताः अम्बेति अयि नः अयं यदा अलं ददाति अविचिन्वन् अविश्लेष्यम् अस्मत्पित अस्य शासनं ६७ ६७ ८५ ऋग्यजु ६४ ४४ ए मात 87 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् एष वेष ६८ घटयत्सु ऐषम ६८ चित्रकर्म चित्रसंपदाभ ३७ ओदनो ६८ चिन्मयं औरसैः ८२ ४५ १८ ७० ७२ क इति कञ्जबन्धु कमलभुवो कन्दर्पदर्प कि नाम कोऽपि न क्षणान्महाध्व क्षिप्यतां क्षेमभृद् ६८ जगदीश्वर जज्ञिवान् ७७ जडोपले ६९ जयविधौ ७९ जागरूक ८० जाडचसंहति १२ जीवग्राह ४६ जीवेशसर्ग ५४ ज्योतिराहु ६९ ज्योतिषां ३७ ज्योतींषि ज्ञानशक्ति ज्ञानं विचार ८२ ६९ २५ ७३ गात्रमेत १३ ७० गुरुचरण गुरुजन ३ ७७ तच्चतुर्विशति ८२ तत्पदेन ६१ तथा प्रशस्ति ३० गृहेषु नित्य गोपशुं हरन् ३४ तदतुलं 88. आह्निकस्तवश्लोकसूची श्लोकः पार्श्वम् श्लोकः पार्श्वम् ४० तदरविंद तदादिवणे २६ ३१ तन्नः परस्तात् तरति येन तस्मादेनं तामादिनाद ८४ १२ २२ धारयन्नजो २९ धियमनश्वर २३ धीरस्वभूतां २१ धोभूमदर्शन ध्याता मन्त्र १० ध्वान्ते महत्यपि ७३ ३१ नक्तं दिवं २५ न च्युतोऽपि १८ न न इति १७ न परत्रेह नम सदा २४ न शास्त्रधीभिः ३२ १२ ७३ २० तारकाद्यसुर तिरोभूतस्य तिरोहितानां तिलकितं तुरगवेग तुरगाः सवितुः तुरीयमास्याय त्येन मां त्येनैव शान्तिः त्वयि देव ३२ २१ २८ नः शं भवतु २७ ९ २८ नः शाश्वत ५७ नामानि चेत् नामानि ते २१ निजं तव २८ नित्यनिनिमिष ९ ५२ नियम्य वायु ५१ दिवसनाथ बीनैर्न गम्यः वीयतामिति दुर्गममन्त दुर्लभोद्भव धुभक्तसाराः धनाय या ७६ ७२ ३८ निर्गतं निज निष्प्रमाद २ ३५ ६३ नेदं ममेति 89 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् ६४ पडकं समस्तं पञ्चतां यान्ति १० पञ्चदशाक्षर ४६ १४ पदचतुष्टय पदपदार्थ परवतां परं पूजन्ति परस्परावेश परात्परं परितो मां ८३ ७३ ३२ पवित्रं तत् २६ २५ भवदवना ३१ भात्येव ८१ भास्वरो १८ भूयान् श्रमो २१ भातृवत् १८ ३१ मन्त्रगुरौ २८ मन्दमन्द २५ मरौ शादल ७७ महत आत्म ३३ महानुपायो ४१ मानुषेषु ४५ मा नो जहातु ३५ मायेव लोचन ५७ मूर्तिमपश्यं ४२ मूर्ते जगज्जननि ३४ य इदमद्भुत यत्र स्वयं ६० यदण्वपि ४९ यदवकीर्य ५५ यदेरणाय ५६ यल्लिप्सवः ७१ या शैशवात् ३९ १४ पुण्यवान् पुत्रवद् पोषवन्मनो प्रणतेरुचितं प्राज्ञमीषणा प्रीतिपूरित प्रेरणा ऋतस्य १२ २२ १० ३२ बलस्य धाता २० बहुत्र मानुषा बहुदेव बृहती ब्रह्मचर्य ७५ 90 आह्निकस्तवश्लोकसूची श्लोकः पार्श्वम् श्लोकः पार्श्वम् ८२ येत्यंविधानं येवमयं यो महिम्न ३० ७१ २९ वाग्भव ३३ विभवो ४१ विश्वजन्मनि विश्वप्रसूति १९ विश्वं विलासा ३० विहितवान् १७ व्याकरोति ११ २३ ४२ रतमनारतं रन्तुं सिद्धिषु रमणसत्कर रमे नितान्तं रवीन्दु रसेन नित्य २४ ५६ ७४ ११ रुचमपार रूक्षं विनिश्शेषित रूपं ते रूपे रूपे ८५ ५४ २६ शुचयो ३१ शूरतारक १७ शोचिषा २४ श्रद्धति ८५ श्लिष्यन्ती ३१ सखे सखित्व ८० सख्यं चेत् स गृध्नु ८१ सडकरमक्षम ७८ सङगरेषु सञ्चारयन् ५८ सत्यासत्य १७ स नित्यः २४ सन्तारणाय लज्जाबीजात् लब्धं च पात्र ३२ ४९ लभ्या वाणी ललिते ३८ १३ ८४ वरदूर वरमिदं वरेण्य वशिनो ३० १४ स पारदृश्वा 91 आह्निकस्तवः श्लोकः पार्श्वम् श्लोकः पार्श्वम् १६ स्थानतो स भगवान् समये १९ ८० स्यतु मदन्तर ४७ स्यन्दोऽपि ५३ स्यमन्तकं ४८ ६२ हरहृदय ६३ हसिताङकुरस्य २० हस्तगं २७ हायां केचन ४० ८१ समश्नुयाम समस्ततृप्तयो समस्तमादधत् समस्तमायु समीहमाना सरसभूम सरःसहस्राणि सर्वतन्त्र स विश्वभृद् स वेत्ति स सत्यचिन्तः सा नः पितेव सुस्थिरामपि संवत्सराविम स्थलानि नः ७२ हितहरेषु २० ६१ ३२ हितानि साक्षात् हिरण्यवर्णा हंसवत् २७ ६० ७२ ह्रीडकारत्रितय ८१ ९ ह्रीमिति मातु ५० ह्रीमिति हृदया ८०









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates