ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

काव्यप्रकाशशिक्षोपयोगिन्यः टिप्पण्यः




अनुमानम्

येन अनुमीयते तद् अनुमानम्। लिङ्गपरामर्शः अनुमानम् । किं लिङ्गम् ? कस्तस्य परामर्शः ? धूमः अग्नेलिङ्गम्, तस्य तृतीयं ज्ञानं परामर्शः॥ महा-नसे धूमज्ञानं प्रत्यक्षं तत् प्रथमम्। पर्वतादौ धूमज्ञानं द्वितीयम्। तत्रैव पर्वते पुनधूमं परामृशति ’अस्त्यत्र पर्वतेऽग्निना व्याप्तो धूम इति’। तदिदं तृतीयं ज्ञानम् ॥ अयमेव लिङ्गपरामर्शः अनुमिति प्रति कारणं भवति, तस्माद् अनुमानम् ॥

व्याप्ति-यत्र धूमस्तत्र अग्निरिति साहचर्यनियमः व्याप्तिः । व्याप्ति-बलेन मर्थं यद् गमयति, तत् लिङ्गम्, यथा धूमोऽग्नेलिङ्गम् ॥

अनुमानं स्वार्थ परार्थं चेति द्विविधम्। आद्यं स्वप्रतिपत्तिहेतुः । यमेव महानसादौ धूमाग्निसाहचर्यनियमरूपां व्याप्ति गृहीत्वा, पर्वतं गतः तत्र धूमं पश्यन् तेन उद्बुद्धसंस्कारः व्याप्ति स्मरति ’यत्र धूमः तत्र अग्नि’रिति ततः अत्रापि धूमो वर्तते, तस्मादग्निरप्यस्तीति स्वयमेव प्रतिपद्यते। इदं स्वार्थानुमानम् ॥ यत् स्वयं धूमादग्निमनुमाय परं बोधयितुं प्रवर्तमानः कश्चित् पञ्चावयववाक्यं प्रयुक्ते तत् परार्थानुमानम् ॥ प्रतिज्ञादीनां पञ्चानाम् अव-यवानां विवरणं न्यायसूत्रानुसारेण इत्थं भवति-

साध्यनिर्देशः प्रतिज्ञा65

व्याप्तिः अन्वयेन व्यतिरेकेण च द्विधा भवति । यत्र धूमस्तत्राग्निरिति अन्वयव्याप्तिः। यत्र अग्निर्नास्ति तत्र धूमोऽपि नास्तीति व्यतिरेकव्याप्तिः ।। सर्वेऽपि प्रतिज्ञादि-पञ्च-अवयवान् नाङ्गीकुर्वन्ति । त्रय एव अवयवाः अलम् इति वेदान्तिनः मीमांसकाश्च मन्यन्ते ॥ (प्रतिज्ञाहेतूदाहरणरूपाः उदाहरण-उपनय-निगमनरूपा वा त्रयः, न तु पञ्च-अवयवत्रयेणैव व्याप्तिपक्षधर्मयोः उप-दर्शनसंभवेन अवयवद्वयस्य वैयर्थ्यम् ॥)









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates