ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




कुमारस्तवः

(स्वागताः)

अन्तरङ्गरतिमन्तमसुप्तं निस्तरङ्गदहरान्तरगुप्तम् ।
आश्रये प्रणतिभिः सुकुमारं जन्मनाऽद्भुतमनन्तकुमारम् ॥१॥

आतिथेयपरमेष्वतिथि तं दुर्गमान्तरतटेषु विविक्तम् ।
वाञ्छनीयवसतिं भुवि धीराः कुर्वते गृहपति भगवन्तम् ॥२॥

इच्छयैव निजया हृदि बद्धा-मच्छवृत्तिकलनाय विबुद्धाम् ।
वाचमच्युतबलां विदधानः सोऽयमुल्लसति नित्यकुमारः॥३॥

ईश्वरात्मजनुषं जगदग्र्यं शक्तिजातमजमेव तमाघम् ।
मर्त्यजन्मनि जयन्तममयं जातवेदसमुरुप्रथमीडे ॥४॥

उद्यतोऽसि जडताजलराशे-रच्युतो भव तवोत्तमधाम्नः ।
खिद्यतां मुहुरिह स्मृतिलम्भे त्वं हि नः परमुषर्बुध भाग्यम् ॥५॥

ऊर्जितं तव महत् पितृवित्तं विश्वकार्यवहबोधनिधानम् ।
दुर्गमेन महसा परिगुप्त दुर्गपाल इव पालयसि त्वम् ॥६॥

ऋग्यजुर्निगदसामशरीरं पूर्वसरिभिरुपार्जितमर्थम् ।
त्वां परं निहितमत्र गुहाया-माह्वयामि भगवन् बहिरेहि ॥७॥

एष वेषविरहं विनतस्त्वां नाथ नम्रशिरसामधिदैवम् ।
काङ्क्षति व्रज सनातनसख्यं स्वीकुरुष्व जनमेनमनंशम् ॥८॥

ऐषमस्तमसि गूढ चिरात् त्वं निर्गतोऽसि बहिरङ्गविनिद्रः ।
जह्यराजकमिदं परितोऽन्तः कार्यधुर्य विजयस्व विराजे ॥९॥

ओदनो भवति विश्वमशेष विश्वपाकसुतसोमभुजस्ते ।
धत्स्व पाकमिह गात्रविशेष स्याच्च ते रसभरः सुखभोजिन् ॥१०॥

औरसैस्तनुभवैर्गुणवद्भिः पूजितो8 यदि पिता किमु चित्रम् ।
आत्मजेषु विहिता परिचर्या सा विधातुरतुला हि विचित्रम् ॥११॥

कञ्जबन्धुरिव यः कमलिन्या विश्वबन्धुरिह नो जनिभूमेः ।
सन्निधानरतिवेदनकालं वीक्षते स भगवानुपभोक्ता ॥१२॥

चित्रकर्मकुशलो वरहस्तो यन्महत्यणुनि वाऽऽहितचित्रः ।
तादृशस्य भण ते किमशक्यं चित्र्यतां हृदि च नस्तव रूपम् ॥१३॥

ज्योतिराहुरतुलं तव रूपं जन्मिनं नयसि येन सवर्णम् ।
अग्रिमक्रतुभुजां जनमेनं भाजनं तदिह किश्चिदवेहि ॥१४॥

क्षिप्यतां किमपि वीक्षितमत्र प्रार्थनाभरितपात्र विशेषे ।
विश्वकर्मनिपुणा तव वीक्षा किं न शक्यमखिलेश्वर तस्याः॥१५॥

गावमेतदवरं वरणीयां भोग्यतामुपनयीत कथं वा ।
लेशतोऽप्यसि मदन्तरवार्स लब्धवान् किमु ततः परमीहे ॥१६॥

चिन्मयं बहुलशक्तिनिधानं जन्मनाऽधिगतांस्तनुबन्धम् ।
चिचकञ्जमधुनित्यनिपायी सोऽमृतोऽन्तरमितः शरणं नः ॥१७॥

नित्यनिर्निमिषलोकनभासा कर्मणा सकलमर्मविभेदी ।
बाल एव भगवान् परमौजाः सार्वभौम इव शास्त्यखिलं नः॥१८॥

जागरूकमनसां तनुभाजा-मन्तरेषु विलसन्तमनन्तम् ।
भाग्यजातममृतं सुकृतानां पाकमेतमनिशं प्रणमामः ॥१९॥

ब्रह्मचर्यनियमी नियमीड्यः स्कन्द इत्यपि सनातनवालः ।
आगमैनिंगमगूढरहस्यै गीयते स शिवशक्तिकुमारः ॥२०॥

अग्निभूः शरवणाहितजन्मा स्वर्णदीविहितजीवनपोषः ।
गुप्तरोचिरुचितान्तरमोदो मानुषेषु तनुते निजसख्यम् ॥२१॥

उच्छ्वसनपि चराचरगेहे निःश्वसनपि जडाम्बुधिगर्ने ।
उन्नयञ्जयति मानवमुच्चै-नित्यमुज्ज्वलगतिभंगवान् नः ॥२२॥

विश्वजन्मनि जनुर्निजमाप्त्वा विश्वमेव कवचं परिधत्ते ।
विश्वनायकपदं च दधानो भूरिवेष इह भाति कुमारः ॥२३॥

सर्वतन्त्रकुशलाऽस्य निरीक्षा स्वांशुमिर्जडतमांस्यपहन्ति ।
कल्पयत्यमरभोग्यमनल्प-श्रीकमप्यमृतमत्र शरीरम् ॥२४॥

जाड्यसंहतिमिमां विनिहन्तुं तैजसेषु परधामसु रन्तुम् ।
गन्तुमप्यतिजगत् प्रभवेन्ना यस्य चित्तभुवि निर्णिमिषोऽमिः॥२५॥

सुस्थिरामपि भुवं चलयन्ती चञ्चलामपि धियं स्थिरयन्तीम् ।
मर्त्यमूर्ध्वममृतं च नयन्ती-माश्रये भगवतोऽस्य निरीक्षाम् ॥२६॥

निर्गतं निजगुहास्थलतोऽमुं मानवोपकृतये विलसन्तम् ।
विश्वरूपमपि विश्वगसारं को नु वारयितुमद्भुतमीष्टे ॥२७॥

न च्युतोऽपि परमानिजधाम्नः स्कन्द इत्यभिधया व्यवहारः ।
स्कममेव दनुजानपहन्तु देवकार्यकलितं स हि तेजः ॥२८॥

तारकाद्यसुरसूदनदक्षः शिक्षयन्नृजुपथे नरलोकम् ।
तस्य निर्वृतिकृते धृतजन्मा जन्मिनां हृदि विभाति शरण्यः ॥२९॥

ज्ञानशक्तिमयमन्तरवास कृत्तिकाभिरभितः परिगुप्तम् ।
मर्त्यजन्मनि विविक्तममर्त्य स्कन्दमग्निभुवमुज्ज्वलमीडे॥३०॥

मन्दमन्दममिवर्धितकीलो हार्दवाग्भिरिह नः कृतलीलः ।
कर्मणे नरवपुर्धतवेलः शर्मणे जयति शङ्करवालः ॥३१॥

शुरतारकनिबर्हणशरं बर्हिणप्रवरदुर्जयवाहम् ।
मानवे नवजनुःफलभूतं भूतजातसरसं मम दैवम् ॥३२॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates