ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




महामनुस्तवः

(आर्याः)

आर्या मातरमाद्यां त्रिभुवनसन्तानयोगसौभाग्याम् ।
आदिपुरेश्वरमहिषीं ललितां श्रीत्रिपुरसुन्दरीं वन्दे ॥१॥

या शैशवात् प्रभृति नः सस्टबहुलेषु संशयपदेषु ।
अविदितमथवा विदितं पातात् पाति स्म गन्तुमिह गम्यम् ॥२॥

मूर्तिमपश्यममूर्ते-रपि यद्देव्याः पुरा शिलाशिल्पे ।
चेतन्त्यथ चेतयन्ती कृपा हि सेति स्मरामि सुन्दर्याः ॥३॥

अच्छलजीवनविधये तुच्छमनोवासकच्छतो हृत्वा ।
विच्छन्दकनिजपदभू-सेविनमेनं व्यधत्त या सदया॥४॥

जीवग्राहमुदग्रा निजपदजाले निधाय मां यस्याः ।
जागर्ति स्वीकर्तु दृष्टिः कालेऽत्र तन्तुनाभनिभा ॥५॥

अविचिन्वन् देवपथं यदयं नीतो यदृच्छयेव यया ।
जनमिममज्ञमवन्ती विज्ञा सा त्रिपुरसुन्दरी विद्या ॥६॥

दुर्गममन्तर्ध्वान्त-प्राकारं विहसितेन भिन्दन्ती ।
मुखमण्डलमा यस्याः कुरुते स्वच्छान्तरानिभानस्मान् ॥७॥

अद्भुतगगनशरीरा-मेकाक्षरनादसंयतसमीराम् ।
सकलान्तरनिर्णिमिषां निस्तिमिरामन्तरे परां वन्दे ॥८॥

परितो मां विसरन्ती-मूर्ध्व मूर्भोऽवतीर्य विलसन्तीम् ।
निध्यायन्नध्यात्म भासं पदयोः स्मरामि सुन्दर्याः ॥९॥

गुरुचरणैस्सङ्क्रमिता वर्णमयीमम्बिकामनुध्यायन् ।
गुरुवरसम्पदमलमे यदहं सा त्रिपुरसुन्दरीकरुणा ॥१०॥

क इति त्रिजगज्जननी-मादिकलां भुवनशिल्पनिर्मातुः ।
कमलोद्भवस्य कान्ता-मादौ विद्यारताः प्रभाषन्ते ॥११॥

ए मातरखिलबोधन-दक्षे रक्षेति नः समाहूय ।
स्वात्मानमर्पयन्ति प्राज्ञायै तन्त्रवेदिनो विबुधाः ॥१२॥

ईश्वरि मायिकमखिल प्रावरणं चक्षुषोऽपहर मातः ।
येनामायिकमखिलं प्रेक्षेय तवेति याचते विद्वान् ॥१३॥

ललिते भगवति भवती-मुपगच्छामस्तदत्र कुरु दयितम् ।
अन्तस्सन्तमसं नो हरेति देवीमुपासते विज्ञाः॥१४॥

हीमिति मातुस्त्रिजग-त्सङ्कोचविकासतन्त्रदीक्षायाः ।
अक्षरमेकं ध्यायन् जगदज्ञानस्य जयति ना जेता ॥१५॥

हसिताकुरस्य गर्ने विश्वोद्भवमूलसंमदं दधती ।
सर्वज्ञहृदयरमणी कामाक्षी जयति परमवामाक्षी॥१६॥

सङ्करमक्षममाणा धर्माणां सर्वलोकहितकामा ।
सारांशमुद्धरन्ती सर्वस्माज्जयति सर्वभूतसमा ॥१७॥

कमलभुवो भवकार्ये कमलाक्षस्यापि रक्षणे जगताम् ।
विलयेऽप्युभयोर्धात्री कामकला जयति सर्वदेवकला ॥१८॥

हरहृदयपीठनिष्ठा शिवपदसाम्राज्यसिद्धिभूयिष्ठा ।
भुवनत्रयनाथगुप्त-श्रीविद्याप्रथनलासिनी जयति ।।१९।।

लज्जाबीजाद्विश्वं विततं निर्लज्जमम्बरे दधती ।
कामकला ब्रह्माण्डे पिण्डाण्डे जयति सैव नित्यकला ॥२०॥

हीमिति हृदयाभ्युदयां रेखां वृहदूर्ध्वमूलकामकलाम् ।
हल्लेखां भुवनेश्वर-सम्पदमेकाग्रसंमदां चिनुमः॥२१॥

समये समया परमं साक्षादुपजीव्यमध्वनीक्षयते ।
चरिते तु कुलाचारे प्रथयति चित्राणि परमशक्तिकला ॥२२॥

कन्दर्पदर्पजीवन-सौन्दर्यबलाऽन्तरङ्गशक्तिकला ।
पदजलजातप्रभवा प्रभवति मत्र्येऽमरत्वमाधातुम् ॥२३॥

लभ्या वाणी विष्णो-दयितापि चरा स्थिरा च यत्लेन ।
परमार्थबद्धदीक्षैः परस्य शक्तिस्तु तत्प्रसादेन ॥२४॥

हीङ्कारत्रितयशिर-स्त्रिकूटमुखमध्यपादवर्णमयीम् ।
ज्ञानत्रयशक्तिगर्मी निर्भरसौभाग्यसुन्दरीं वन्दे ॥२५॥

पञ्चदशाक्षरवपुष गावविभागेन पङ्क्तिशखितयीम् ।
वन्दे ललितां विद्या मुनिजनसाम्राज्यमौनगुरुदृष्टाम् ॥२६॥

हाद्यां केचन काद्या-मन्ये प्रणमन्ति मन्त्रवर्णमयीम् ।
पञ्चाक्षर्यामिव सा सप्ताश च जयति नादकला ॥२७॥

वाग्भवमस्तकमाया जगदज्ञानान्तसिद्धये गेया ।
मुखपङ्कजाग्रकलया वाणीसिद्धिं बुधस्य कलयति या ॥२८॥

जगदीश्वरविज्ञानो-ल्लासनचुञ्चुं सदागमप्रणवम् ।
कामेशखण्डचूडा-लङ्कारं नौति तन्त्रविद् धन्यः ॥२९॥

जीवेशसर्गसकल-ज्ञाननिधानं पराधिजलजातम् ।
सर्वज्ञपदमुपास्ते कूटत्रयमुकुटमायया मन्त्री ॥३०॥

(पादाकुलके)

गुरुजनगुणशतशोधितचित्तं गुरुवरकरुणावीक्षितसिक्तम् ।
गुरुचरणाम्बुजनित्यभुजिष्यं गुर्वी सिद्धिर्गच्छति शिष्यम् ॥३१॥

मन्त्रगुरौ मनुशक्तिर्गुप्ता रोहति फलति च जप्तयुप्ता ।
पुस्तकमन्त्रैर्मस्तकभारं निवहनन्धो वेद न सारम् ॥३२॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates