Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
महानुभावस्य तत्रभवतः श्रीमत्कपालिशास्त्रिभगवतो जीवयात्रायां क्री. श. १९४७ संवत्सरो विशिष्टः संवृत्तः, यस्मिन् अहन्यहनि निरर्गलं विलसिता कविता अयत्नसिद्धा तस्य हृदयान्तः उदियाय। एवं वर्षान्ते निष्पन्ना पञ्चषष्टयुत्तरपद्यत्रिशत्यात्मिका ’आह्निकस्तवमाला’ । ’भारतीस्तवः’ ’साधनसाम्राज्यम्’ इति स्तवौ प्रकाशितौ विख्यातचरौ । परिशिष्टाः स्तवाः इदानीं शिष्टलोकसंमदाय इह प्रकाश्यन्ते ॥
तत्र “आह्निकस्तवः" इति प्रथमः संवत्सरादिमदिन-स्तववन्दनानि भगवते निवेद्य तं सन्तमेकं निलिङगभेदं पुरुषं स्त्रियमप्यवेत्य स्तौति ॥
द्वितीयं वृत्तत्रयनिबद्धं "श्रीमदरविन्दत्रिपदास्तवत्रयम्"। अत्रेदमु-ल्लेखनीयम्। एकदा श्रीभगवानरविन्दो महर्षिः दिव्यचक्षुः स्वशिष्याणा-मेकस्य सूनोरुपनयनकाले ब्रह्मोपदेशार्थ नूतनं मन्त्रमेकं आश्रितवत्सलत्वात् अन्वग्रहीत किल। सोऽयं भवति गायत्रीच्छन्दोबद्धः-
"तत्सवितुर्वरं रूपं ज्योतिः परस्य धीमहि । यन्नः सत्येन दीपयेत् ॥"
इति। तदभिनवमार्षदर्शनं उद्घोषयन्ति इमे स्तवाः। ’तत्’ इत्यादि-’येत्’ अन्ताः चतुर्विंशतिवर्णाः क्रमशः पद्यानामाद्यवर्णा भवन्ति येषां गुम्फ-नेन मन्त्रमाला त्रिपदा लभ्यते। स्तवेषु प्रतिपादितानि श्रीमदरविन्दभग-वतः पूर्णयोगस्य मूलतत्त्वानि गहनान्यपि योगनिष्ठस्य कवेरस्य अतिललित-कविताविलसिताभिः स्वानुभवभरितसत्यावेशवाग्भिः नितरां सुगमानि भव-न्तीति विशदं स्यात् पाठकमहाशयानाम् ॥
तृतीयः "सूक्तस्तवः”। ऋग्वेदसंहितायां प्रथमे मण्डले द्वादशेऽनुवाके पराशरऋषिदृष्टानि यानि आग्नेयसूक्तानि नव सन्ति, श्रीमदरविन्ददर्शनं उपाश्रित्य अध्यात्मपरतया तेषां भावमुपद्व्हयन् प्रवृत्तः पद्यगुच्छः । कोशस्य ऋग्वेदस्य वेदगुप्तार्थसिद्धाञ्जनात्यभाष्यं कृतवतो भगवतः पावन-कीर्तेराचार्यस्य शास्त्रिवर्यस्य वेदमर्मविभेदनाय हृद्ये पद्येऽपि प्रवृत्तिरासीत् इत्यस्मद्भाग्यम्॥
यो वेदेऽग्निः अद्भुतः कीर्त्यते स एव पुराणेषु प्रथितः कुमारः स्कन्दो-ऽभवत् इति वेदगुप्तार्थ-सिद्धाञ्जनभाष्यावसरे निपुणं निरूपितमनेन । तद्भावभावितः चतुर्थः “कुमारस्तवः" हृद्गुहाशयं गुहं शक्तिकुमारं हृद-यस्थदैवज्वालादग्नेरव्यतिरिक्तं पश्यन् प्रस्तौति ॥
"महामनुस्तवः" इति पञ्चमः । अत्र तन्त्रशास्त्रपारदृश्वा मन्त्रकल्प-विदां वरेण्यः श्रीविद्यायाः चिरन्तनोपासकः कविः श्रीमातृतत्त्ववेत्ता स्वा-भिमतां ललितां श्रीत्रिपुरसुन्दरीं स्तौति । बाल्ये वयसि पितृपादतो लब्ध-दीक्षोऽयं 1
अन्ते च इयं स्तवमाला षष्ठेन “परमाष्टकेन" समापिता भवति । व्योमशरीरं परमपुरुषं तस्य शक्ति भुवनजननी च प्रणमति कविः तयो-निक्षिप्तकार्यभारः॥
अस्य पावनप्रबन्धस्य रचनकालः क्री. श. १९४७ संवत्सरः इत्यवो-चाम। स एव अस्मत्कवेः षष्टितमवयःपूर्तिवर्षः सञ्जातः । अतो ग्रन्थ-समाप्तिसमये
"सर्वजिद् धनुषि मासि समाप्त षष्टिवर्षपरिपूर्तिकलाभिः।
" इति गीतं योगनिष्ठेन। ओजःप्रसादमाधुर्यगुणोज्ज्वलं अस्य कवितावाङमयं निर्मत्सराणां सहृदयानां हृदयानि समावर्जयेदित्यसंशयम् । यद्यपि ग्रन्थ-कृतः अमानुषवाग्विलासो निसर्गसिद्धोऽभूत्, तथाऽपि तस्य काव्यरचनायां अधिका प्रसक्तिरासक्तिर्वा नाऽऽसीत्। योगसाधनमेव मुख्य कार्य-मभवत् तस्य सर्वदा तपोमयजीवितत्वात् । सदा हृदयेशवशंवदस्य तस्य महात्मनः पद्यरचनाः अपि दैवप्रेरणयव प्रादुरासन् । “हृदा यत्तष्टान् मन्त्रा-नशंसन्” इति वेदोक्तरीत्या हार्दवाग्भिनिमितानि कवेरस्य क्रान्तशिनः पद्यान्येतानि नूनं मन्त्रायन्ते। ग्रन्थश्चायं पावनः पारायणोपयोगी भवति भक्तानां श्रद्धालूनाम् । श्रीअरविन्दाश्रमः पाण्डिचेरी 3.9.55 मा. पु. पण्डितः
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.