Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
आ बहुवत्सरेभ्यः अद्यावधि प्रत्यब्दं अब्दारम्भ यावदब्द मुपयोगायास्माकं मार्गदर्शनार्थिका वाणी कापि श्री-मातृमुखान्निर्गता। सा च काचित् प्रार्थना, उपलब्धिलक्ष्यः कोऽपि भावः, कोऽपि सङ्कल्पो भवति । इमाश्च वार्षिक्यः श्रीमातृवाचः अत्र सङ्कलिता हृदयग्राहिण्यो विस्मयमावहन्ति, यदद्य गतेषु पञ्चदशस्वब्देषु यानि लोकवृत्तानि घटितानि तेषु मानुप्यकस्य अन्तःकरणविजृम्भणं प्रकाशयन्त्येताः, अतश्च तस्येतिहास-लेखायन्ते ।
स्तोकग्रन्थेऽस्मिन् , अन्ते भजनपद्यादिकं स्तोत्रकदम्बकं वर्जयित्वा सर्वाणि पद्यानि श्रीमातृवागनुवादात्मकानि भवन्ति । अतः ’श्रीमातृमुक्तावली’ इति नाम भजतेऽयं ग्रन्थः।
श्रीअरविन्दाश्रमः ति. वि. कपालिशास्त्री क्री. श. २५-९-४७.
बालानां प्रार्थना
अद्य न केवल मायतिशस्ते भव्यगते समयेऽपि समस्ते । मातर्मधुमति केवल मेते सर्वे पोताः स्याम वयं ते॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.