Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
अक्टोबर २३, १९३७
विजयस्व दधन्नाथ विघातानां पराजयम् । कार्यस्य ते विघाताय मा भूदस्मासु किञ्चन । मा भूद् विलम्बनं किञ्चित् प्रादुर्भावस्य वा तव ।।
अपि सर्वेषु कालेषु तथा सर्वेषु वस्तुषु । भूयात् कृतार्थों भगवान् सङ्कल्पो जित्वरस्तव ॥
आदेहसूक्ष्मकुहरं आ समुत्तुङ्गभागतः । अस्मदंशेषु सर्वेषु सर्वास्वस्मत्प्रवृत्तिषु । इच्छा ते पूरिता स्यादित्यास्महे सन्निधौ तव ।
वतॆमहि समासक्ताः कृत्लशो नित्यशस्त्वयि । अनन्यवशगाः स्याम त्वत्प्रभावैकवर्तिनः ॥ परमादरमत्यन्तं कृतविज्ञतया त्वयि । वर्तित विस्मृतिर्मा भू दस्माकं भोः कदाचन ॥
अद्भुताननुगृह्णासि यानर्थान् नः क्षणे क्षणे । कदापि मा वृथा कार्म तान् वयं भगवन् विभो । कार्य ते सर्वमस्मासु सहकारि त्वयाऽस्तु भोः । अस्तु सर्वं च सन्नद्धं साक्षात्कारकृते च ते ॥ वरेण्य सिद्धिकृन्नाथ विजयस्व जयोऽस्तु ते । अनन्यवृत्तिमक्षोभ्या मुज्ज्वलां व्यवसायिनीम् । प्रतिपादय तां श्रद्धा मस्मभ्यं विजये तव ।।
उपयोगाय युक्तानां दैवसेवाभिलाषिणाम् । निरर्गलं निर्गताना हार्दानां प्रार्थनात्मनाम् ।। सत्यार्थमन्त्रवपुषां गिरां मातुर्महौजसाम् । वाण्या जयतु गैर्वाण्या मवतारोऽयमर्थवान् ।।
१९३३
अस्तु जन्म नवाब्दस्य नवं जन्मापि न श्चितेः। मुक्त्वा दूरं गतं याम भावि सत्वरमुज्ज्वलम् ॥
१९३४
वर्षों गच्छति नाथ त्वां कृतज्ञा धीनता च नः । पुन विभो भवत्यब्द स्त्वां प्रति प्रार्थना च नः । प्रभो भवतु सोऽस्माकं नव-जीवन-जन्मने ॥
१९३५
अनृतं कृत्रिम सर्व कपटं च विडम्बनम् । अस्मिन् सायन्तने तुभ्यं भगवन्नर्पयामहे ।। अस्तं गच्छतु तत् सर्व वर्षण सह गच्छता ॥ अवक्रमृजु यत् सत्यं अमिश्रं शुचि केवलम् । अस्मात् संवत्सरारम्भात् तत् सर्व ध्रियतां विभो ॥
१९३६
अयं संवत्सरो नाथ जयसंवत्सरोऽस्तु ते । यया तदर्हा भोः स्याम तां भक्ति प्रार्थयामहे ।।
१९३७
विजयस्व विभो बिभ्रद् विघातानां पराजयम् । त्वत्कार्यप्रतिबन्धाय मा भूदस्मासु किञ्चन ॥
१९३८
सर्वमस्मासु सन्नद्धं साक्षात्काराय तेऽस्तु भोः । वरेण्य सिद्धिकृत् तुभ्यं वर्षादौ प्रणता वयम् ।।
१९३९
अयं संवत्सरोऽस्माकं भविता परिशुद्धये । अनुत्तमात् पारिशुद्ध्या दधिकारादहंधियः । विमुक्तये प्रार्थयन्ते ते सबै त्वां जगत्प्रभो । देवकार्ये निजं भाग ये भजन्तेऽधुना मुवि ।।
१९४०
प्रतिसन्धानवर्षोऽयं वर्षों मौनभरः प्रमो। तव प्रसादे नः सर्व माधारं प्रामुयाम भोः ॥
१९४१
प्रत्यर्थिनीना शक्तीना मदैवीनां प्रयोगतः । अध्यात्मजीवनकृते युध्यते तर्जितं जगत् ।। प्रभावस्ते प्रकाशः स्यादिति नाथ महीतले । तिष्ठेमेत्यभिकाङ्क्षामो वयं ते वीरकिङ्कराः ॥
१९४२
विजयोऽस्तु जगन्नाथ विजेत रखिलद्विषाम् । भागं तव जये धातुं बलं भर्तु प्रदेहि नः ॥
१९४३
उभयोः पक्षयो रेक-तरस्यामूलनिर्णयम् । कार्यस्य वरणस्यायं समयः समुपागतः ॥ उदेतुं भवतः सत्ये समुज्झित्यानृतं प्रभो । बलं नो देहि भगवन् जयार्हाः स्याम निर्मलाः ॥
१९४४
तेष्वेव पूर्वमौढ्येषु सर्वदा पतनं निजम् । वार्यतामिति लोकोऽयं नाथ त्वा मनुनाथति ॥ ये दोषाः प्रतिपन्नास्ते यथा न स्यु नवीकृताः । तथा विधेहि भगवन्नन्ते चेदं विधेहि भोः ।। उच्चैरुत्कीर्तितानां तदादर्शानां यथातथम् । ऋजु निष्कर्षण स्पष्टं भवत्वाचारसाधितम् ॥
१९४५
स्वीयेषु सर्वदेशीय-वर्तनेष्वपि सत्यता । संसिद्धा भूमिलोकेऽस्मिन्नरैर्यावन्न शिक्षिता ॥ तावन्न स्थायिनी शान्ति वो भोग्या समुल्लसेत् । संसिद्धा मभिकाङ्काम स्तामेतां सत्यतां विभो ॥
१९४६
शान्ति तव न तु व्यर्थ शान्त्याभासं वृणीमहे । स्वतन्त्रतां तवैवामी वयमभ्यर्थयामहे । क्यं स्वतन्त्रताभासं जातु नाभ्यर्थयामहे । ऐक्यं त्वदीयं काङ्क्षामो नैक्याभासं कदाचन ॥
अवृतान्धबलात्कार-दम्भानां शासतां भुवम् । पराजयाय प्रभवेत् प्रभो शान्तिस्तवैव हि । स्वतन्त्रता ते भगवन्नैक्यं ते प्रभवेत् तथा ।
वव यस्य जयस्यार्थे प्रयास सङ्गराङ्गणे । सविक्रममकुर्वन् ये क्लेशानन्वभवन्नपि । जयस्य तस्य निर्व्याज-यथार्थ-फलितानि भोः । किङ्करास्ते विलोकन्तां प्रसाद भुवनप्रभो॥
१९४७
[प्रोत्साहनमिदं नेदं प्रार्थनं विनिबुध्यताम् । इह प्रोत्साहनमपि व्याख्यानमवधीयताम् ॥]
यस्मिन् क्षणे सकलमप्यभितो दुरन्ता दत्यन्तदुर्गतमितं प्रतिभाति भूयः । श्रद्धां तदैव परमां विनिबध्य दैवे नास्मान् कदापि विजहाति कृपेति बोध्यम् ॥
या उष:-प्राग्भवा होरा घोरा स्सन्तमसेन ताः। दासता च विनिमोक्ष-प्राग्वेलास्वार्तिभूयसी ॥ यत्राशाज्वलनः शश्वज्ज्वलति श्रद्धयाऽश्चिते । प्रोत्साहस्य विभङ्गाय हृदये तत्र नान्तरम् ॥
आगस्ट, १९४५
सोऽयं जयस्तव जयः समुपागतस्ते तन्नाथ वन्दनशता न्युपकल्पयामः । अस्माक मन्तरुदयोज्ज्वल-तीव्रभावां अभ्यर्थनां तु भगवन्नुररीकुरुष्व ॥
मा विस्मरन्तु विजये जयिनो यदेते शक्त्या तवैव जयिनोऽद्य तवैव शक्तेः । वाचः पुरा निरयवेदनसङ्कटेषु दत्ताश्च ते विजयिनः परिपालयन्तु ॥
अगृहन् नाम ते नाथ युद्धारम्मे जयैषिणः । कृपा ते विस्मृता मा भूद् एतैः सन्धौ चिकीर्षिते ॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.