ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

श्रीमातृमुक्तावली




श्रीअरविन्दस्तोत्रम्

उल्लासयन् कुवलयं धवलस्मितेन निघ्नन् तमांसि महसा तपनेक्षितेन । आगामि चित्रबहुलं कुशलं दधानः श्रीमान् विभाति भगवानरविन्दनाथः ।।

युग्मम्--दुर्दर्शसारमपि दृष्टिपथं नयन्ती वाचां विदूरमपि वाग्भुवमानयन्तीम् । शुष्कं जनुश्च रसभूरि समुन्नयन्तीम् कल्पान्तमरुपमपि वस्तु विधारयन्तीम् ।।

काञ्चिद् विचित्रविभवा मुपलालयन्तः शक्ति निरीश्वरगुणामिव चालयन्तः। दिव्यारविन्दनयनप्रभवाः सुवर्णा स्तेऽमी जयन्ति जयिनो भगवत्कटाक्षाः ॥

जयतु स भगवान् नः पूर्णभागोऽरविन्दो जयतु धवलशोभा लोकधात्री मिराम्बा। जयतु लसतु भूमा वेतयोः पूर्णयोगो जयतु तदनुगामी भाग्यवान् प्रातृवर्गः ॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates