Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
उल्लासयन् कुवलयं धवलस्मितेन निघ्नन् तमांसि महसा तपनेक्षितेन । आगामि चित्रबहुलं कुशलं दधानः श्रीमान् विभाति भगवानरविन्दनाथः ।।
युग्मम्--दुर्दर्शसारमपि दृष्टिपथं नयन्ती वाचां विदूरमपि वाग्भुवमानयन्तीम् । शुष्कं जनुश्च रसभूरि समुन्नयन्तीम् कल्पान्तमरुपमपि वस्तु विधारयन्तीम् ।।
काञ्चिद् विचित्रविभवा मुपलालयन्तः शक्ति निरीश्वरगुणामिव चालयन्तः। दिव्यारविन्दनयनप्रभवाः सुवर्णा स्तेऽमी जयन्ति जयिनो भगवत्कटाक्षाः ॥
जयतु स भगवान् नः पूर्णभागोऽरविन्दो जयतु धवलशोभा लोकधात्री मिराम्बा। जयतु लसतु भूमा वेतयोः पूर्णयोगो जयतु तदनुगामी भाग्यवान् प्रातृवर्गः ॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.