Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
धीरुच्चा बलमुद्भटं सरसता सर्वान्तरस्यन्दिनी योगक्षेमनिधिश्च सिद्धिरिह यत्-पादाम्बुजे शेरते । तामम्बा मरविन्दलोचनसुधां आधारधात्री सतां धूतान्तस्तिमिरां मिरा मतिमिरां उर्वी दधानां नुमः ॥ आवासः परमं नभस्तव वपुः सावित्र मूर्जस्वलम् ब्रह्माण्डं सकलं प्रभावकलया जातः प्रतीकोऽम्ब ते। नाकस्तत्र शिरोऽन्तरिक्षभुवनं मध्यं च मध्यं मही-लोकः पादतलं तथापि विभवात् प्रत्येकमूर्तीयसे ।। शक्तिः कर्तु मर्तु मन्यविधया कर्तुं स्वतन्त्रापि ते वृत्ति मजडान्तरन्धतमस-प्रध्वंसनोल्लासिनी। तत्त्वं ते गहनं मिराम्ब मनुज-क्षेमाय वामायसे माहात्म्यं तव मातुमत्र यततां को वा मनोषी जनः ।।
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.