Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
स्वरूम्- क्षेत्रमाश्वतनीलामं भवेत् तुल्यचतुर्भुजम् । तस्य मध्ये विनिक्षेप्यं द्विरावृत्तदलात्मकम् । अन्तश्चतुर्दल वृत्तं बाह्यतो द्वादशच्छदम् । पद्मं प्रफुल्लं सौवर्ण प्रमाणमथ वक्ष्यते ।।
प्रमाणम्- षट् क्षेत्रभुजमानं चेद् इच्छया गृह्यते तदा । सरोरुहव्यासमानं कुर्यात् सार्धद्वयं स्फुटम् ॥
अर्थ:-इदमध्यात्मधर्मार्थ-निर्देशख्यापनात्मनः । भारतात्मनियोगस्य केतनं ध्रुवलाञ्छनम् ॥ निर्वर्तिते नियोगेऽस्मिन् विशिष्टे भरतावनेः । निर्वर्तितं मवेदैक्यं अशेषभरतावनेः ।।
जयवादः-इयं भारतभूमातुः श्रीमातुर्जयशंसिनी । वैजयन्ती यथा गीता माता विजयतेतराम् ॥ आगस्ट १५, १९४७
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.