ABOUT

Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

CWTVKS Volume 8

T. V. Kapali Sastry
T. V. Kapali Sastry

Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature

Collected Works of T. V. Kapali Sastry CWTVKS Volume 8 Editor:   M. P. Pandit
Sanskrit
 PDF   

आहिकस्तवः




॥श्रीमदरविन्द-त्रिपदास्तवः-द्वितीयः॥

(उपजातयः)

तमः परस्ताद् भुवनस्य पारे कथं नु चिन्ताभुवमेत्वदूरे।
स एव भाशेषविशेषभासा विश्वप्रभुनों हृदि सबिधताम् ॥१॥

स पारदृश्वा जगतामधीश-स्तदक्षरं धाम नितान्तशान्तम् ।
सा तस्य शक्तिः सकलप्रसूति-त्रिधाऽपि भान्तं तमनुस्मरामः ॥२॥

विश्वं विलासादचरं चरं च दिवं भुवं मध्यममन्तरिक्षम् ।
निर्माय नातृप्यदिवांशुमाली स्वयं निवासाय पुनर्मिमीते ॥३॥

आह्निकस्तवः तुरीयमास्थाय पदं त्रिलोकी-माधाय पादेन सहस्रपादः।
आघाय तां मूर्ध्नि पुनर्मिमानः पुमान् पदा भूभुवनं जगाहे ॥४॥

वरेण्यमात्मीयवपुर्विशेष महोमयं बिभ्रदसौ विदोषम् ।
निर्मथ्य पिण्डं धनसार्वभौम सिद्धं विधित्सनवनि विवेश ॥५॥

रमे नितान्तं नररूपशिल्पे निर्मातुराधानकलास्वनल्पे।
अनंशुभेद्यं वरणायमानं तमोजडं यत्र महो बिभर्ति ॥६॥

रूक्षं विनिश्शेषितसर्वसार-कल्पं तमस्संहननं जडान्धम् ।
स्निग्धस्य सारस्य महोमयस्य दुर्ग महाचं भवतीति चित्रम् ॥७॥

पवं समस्तं कुरुतामपास्तं निगूढसारोऽन्तरसम्प्रसादः।
यस्यैव विश्वं धियते महिना येनाणुरप्यातनुते महान्ति ॥८॥

ज्योतींषि सौराणि परस्सहस्रा-ण्युत्सृज्य निःश्वासवदप्रयासम् ।
त्रिलोकभासां निधिरन्धकूपे जागर्ति जाड्ये किमतो विचित्रम् ॥९॥

तिरोहितानामतिनाकभासा-मन्तर्हितानामखिलात्मभासाम् ।
आविष्कृतानामपि लोकभासा-मात्मानमेकं पुरुषं भजामः ॥१०॥

परात्परं विश्वभुवं तमाद्य-मनाद्यनन्तं बहुधा भवन्तम् ।
सत्येन युक्तानिह दीपयन्त-मन्तज्वलन्तं भगवन्तमीडे॥११॥

रवीन्दुवैश्वानरभानुकोटिं कलाविशेषेण विभासयन्तम् ।
अंशेन सर्वान्तरपूर्णमेक-मलोकभानुं तमनुस्मरामः ॥१२॥

स्यन्दोऽपि बिन्दुप्रचितो झरीणां प्रवाहतामेति महानदीनाम् ।
पदं दधानः परमाध्वयाने भूमानमल्पोऽप्युपयाति काले ॥१३॥

धीरस्वभूव धियमुत्तमार्थी विनैव यः सम्पदमीहते ताम् ।
पगुः स ना लञ्चिन्तुमद्रिशृङ्ग कुर्यान्मनस्येव मुधा प्रवृत्तिम् ॥१४॥

महानुपायो भवतीह पङ्गो-रप्यद्रिशृङ्गस्य विलङ्घनेषु ।
प्रसादडोलामधिरोद्धमात्या भव्या मतिश्चेत् किमतो गरीयान् ॥१५॥

हिरण्यवर्णामभितःप्रसारां संज्ञापयित्री विपुलस्य भूम्नः।
वीक्षाविशेषां गुरुनाथदीक्षा यो वेद तस्मादपि को नु धन्यः ॥१६॥

यल्लिप्सवः शैलदरीवनान्ता-नेकान्तवासेषु तपांसि तप्तुम् ।
ध्यानानि कर्तुं चरितुं च योगं व्रजन्ति तन्नः परमत्र सिद्धम् ॥१७॥

3

नः शाश्वतः कृच्छ्रतपोविशेपै-विनैव विध्वंसन एनसां यः।
स सम्पदां प्रापयिता धुभासा-मस्मद्भरन्यासवहः कटाक्षः॥१८॥

सरस्सहस्राण्यपि नाधिरोढुं शक्तानि रत्नाकरतुल्यकक्षाम् ।
परस्सहस्राण्यपि साधनानि कथं कटाक्षप्रतिकक्षमीयुः ॥१९॥

4

त्येनैव शान्तिः परमा च शक्तिः कटाक्षपातेन परा हि सिद्धिः।
तं भ्रातरायासहरं नराणा-मीहस्व याचस्व भजस्व जोषम् ॥२०॥

न शास्त्रधीभिः श्रुतिचोदनाभि-स्तपोव्रतैरागमसाधनैर्वा ।
क्रय्यः कटाक्षः परमस्य पुंसो दानात् स्वयं सद्गुरवे तु लभ्यः ॥२१॥

दीनैर्न गम्यः पशुमिनूवेष-निर्दोषशीलैरपि धार्मिकैर्वा ।
आत्मप्रदानेरितभूरिसत्त्वैः सम्पादनीयः करुणाकटाक्षः ॥२२॥

परस्परावेशमदातिरेका-दादानदानैरुभयोरुपायैः।
जीवस्य देवस्य लघोर्गुरोश्व सम्मेलने नैकविधं विचित्रम् ॥२३॥

येत्थंविधानं गुरुशिष्यभाव वाणी विदां व्यावृणुते पुराणी।
यो वेद तां वेद स पूतचेताः कटाक्षदीक्षादिरहस्यमर्थम् ॥२४॥

तदादिवर्णैत्रिगुणाष्टपद्य-लग्नैः क्रमेणोच्चरितैरवाप्यम् ।
सेवस्व गायत्रमथारविन्द-दृष्टोपलब्धां परमां च सिद्धिम् ॥२५॥









Let us co-create the website.

Share your feedback. Help us improve. Or ask a question.

Image Description
Connect for updates