Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(द्रुतविलम्बितानि)
तदतुलं कुशलानि दधद् विदा-मपहरच तमांसि परं महः । द्यतु मदापदमापदमाशिरो लसतु सन्ततमन्ततमं शिवम् ॥१॥
स भगवानगभूपतिसन्निभः सुरधुनीव दया हृदयाद्यतः। नरभुवं फलिनी गुरवे दधा-त्यमरतां जयते जयतेजसे ॥२॥
विहितवानरविन्दमहामुनिः कुशलपद्धतिमविजुषां विदाम् । गगनकेश इवोर्ध्वकलाधरो जयति भूतलभूतलसत्पदः ॥३॥
तुरगवेग इवांशुसहस्रिणः किरणसार उदारदृशो मुनेः। दिवमनन्तभुवं परितः परि-कमरतोऽविरतो विरिवोदते ॥४॥
वरमिदं जननं मनुजन्मना-ममलभारतभूवलयेऽधुना। इह महः परमं परमार्थिनां लसति संप्रति संप्रतिपत्तये ॥५॥
रमणसत्करसारविकासिते कमलिनीहृदये कलहंस रे। पतिरुपैष्यति वाह तवाऽधुना भव हितोऽवहितो वहनाय रे ॥६॥
रुचमपारकृपारसवाहिनी-मुदयशैलशिरःपरिचुम्बिनीम् । मुहुरलोकविधा प्रदिशन्नुदे-त्यवनबन्धुरबन्धुरदरभाः ॥७॥
पदचतुष्टयपीठमधिष्ठित जयति यद् भुवनत्रयमूर्धनि। तदिह पुञ्जमनन्तरुचां वयं पृथुलया कलया कलितं नुमः ॥८॥
जयविधौ भुवने विजयो मुनि-नयविधौ जगतो नयनं स्वयम् । प्रियविधौ रस एव न लिप्यते लयविधौ विलयाविलया धिया ॥९॥
तिलकितं महसैव शरीरिणा निखिलसृष्टिललाटमदो नभः। अजनि यस्य लवस्य विलासतो भुवनमूलनचालनचारुता ॥१०॥
परवतां विषयैरपि धीमता-मनृतनृत्यरतैनिहतेव धीः । हृदय माऽस्तु मुधा परिचिन्तनै-ज्वलनमा शमिता शमितास्तु ते ॥११॥
रतमनारतमन्तरमुत्तरे मम जगज्जगदीश्वरपुष्करे। वपुरिदा यदि भौममनादरात् तदिह नो सहते सह तेन किम् ॥१२॥
स्यतु मदन्तरभावरणायितां जडधियं निखिले निखिलात्मधीः । धतु मदापदमस्मृतिसंभवां विभवतो भवतोऽचलधीविभा ॥१३॥
घियमनश्वरधाम समेयुषी निहितवानसि जन्मनि मे विभो। सपदि साधयितुं फलिनी च तां प्रभवते भवते भगवन् नमः ॥१४॥
महत आत्मवियोगपराभवा-ननुभवत्यपि जन्मिनि मानवे । कथमपि ध्रियते स विभो न किं समुदयाय दया यदि तेन किम् ॥१५॥
हितहरेष्वमितः समुपस्थिते-प्वपि नदेत् परनाम यदन्तरे । किमु भयं वरदीपधरं नरं स्पृशति सन्तमसात्तमसाध्वसम् ॥१६॥
यदवकीर्य निजांशविभालवान् क्षितितलेऽपितवान् महसां निधिः। तदिह तान् विचिनोति चिनोत्यसौ बलकरैः स्वकरैः स्वयमेधितान् ॥१७॥
न न इति श्रुतमेव जगत् प्रति प्रतिभयं ममताहरमक्षरम् । स स इति श्रुतमेव भयापहं हृदि सखेद सखे दयितं कुरु ॥१८॥
सरसभूम समं भुवनं न चे-दवनिजः सकलो रसवान् न चेत् । मनुजनुर्निखिलो रसिको न चे-दमृतसिन्धुवनं भवनं भजेः॥१९॥
तरति येन तमोभुवनं बुध-स्तरणिरित्यभिधां स ततो दधे। सृजति यो ज्वलयत्यपि सत्यत-स्त्रिजगतीमविता सविता स नः॥२०॥
नम सदा शिरसा नम रे हृदा न मम सर्वमिदं तु तवेति वा। सकलवस्तुसमं नम पूरुषं शिवतमाकृतिमाकृतिसाधनम् ॥२१॥
दिवसनाथसहस्रगतां विभां निजकलाकलितां वितनोति यः। स हि वरो वरणीयमहोवपु-जयति खे परमे परमेधया॥२२॥
पदपदार्थविदो विदुरीश्वरं भुवनसर्जनसत्यमनश्वरम् । विततमप्यततं जगदन्तरं सकलधामसुधामसुदर्शनम् ॥२३॥
य इदमद्भुतमत्र महः परं हृदि करोति नरो नृवपुर्धरम् । स जयति ज्वलितो ज्वलयत्ययन् परमसत्यमसत्यतमो हरन् ॥२४॥
तदरविन्दऋषेत्रिपदां भजे-स्त्रिगुणिताष्टकपद्यमुखाक्षरैः। स्मर गुरुं युतवर्णमपि क्वचिद् द्रुतविलम्बितलम्बितलाघवे ॥२५॥2
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.