Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
(अनुष्टुभः) तत्पदेन तमात्मानं जगतामाहुरीश्वरम् । कथं नित्यपरोक्षः स्यादस्माकं हृदयाश्रयः॥१॥
स नित्यः सर्जनैरेतैर्जगतां किं नु रिच्यते । तारापथस्तारकाभिः क्षुण्णः किं याति संक्षयम् ॥२॥
विभवो भवरिक्तस्य विश्वोद्भावनविश्रुतः । अमायिक विलसितं यस्येदं भुवनत्रयम् ॥३॥
तुरगाः सवितुर्युक्ता विरमन्ति न कार्यतः । ईशितुर्नित्ययुक्ताश्च विरतिं नैव जानते ॥४॥
वशिनो भुवने सन्तु वृण्वते यान् वराः श्रियः । स वशी दुर्लभो लोके लोकनाथो वृणोति यम् ॥५॥
रन्तुं सिद्धिषु कल्पन्तामणिमाद्यासु योगिनः । रन्तुं योगेश्वरेऽस्मासु सिद्धे किमधिकं ततः ॥६॥
रूपे रूपे विपश्यन्तः स्वरूपं परमात्मनः । स्वतामेव समुज्झन्तो रमन्ते सर्वतो बुधाः ॥७॥
पञ्चतां यान्ति पशवः पश्यन्तो भूतसञ्चयम् । पश्यन्तस्तु महद् भूतं भास्वदेकं तदेकताम् ॥८॥
ज्योतिषामादिमं प्राहुः सावित्रं विश्वतः परम् । अन्तिमं मानुषे तेषामन्तरे मृग्यते बुधैः ॥९॥
तिरोभूतस्य भूतेषु भूतेशस्य भवो यथा । पितुः पुत्रेषु शिष्येषु गुरोर्वा सङ्क्रमस्तथा ॥१०॥
परं पूजन्ति हृदये धीराः पल्लवकोमले । अपि वज्रोपमं तेषामन्तरं धर्तुमीश्वरम् ॥११॥
रसेन नित्यसिद्धेन वपुष्मान् जगतीपतिः । रमते तत्र नवतामादधानः क्षणे क्षणे ॥१२॥
स्यमन्तकं किलैकस्मै प्रसन्नः सविता ददौ । अरविन्दसुहृत् सोऽद्य स्यमन्तकति नः सदा ॥१३॥
धी(मदर्शनद्योता नेत्री नित्यहिता सताम् । आतता द्यौरिवाशानां शासित्री सर्वधर्मसूः ॥१४॥
मरौ शालभूमि चित्कला वा जडान्तरे । सर्वेशधीः समुद्भाति पशुप्रायासु वृत्तिषु ॥१५॥
हितानि साक्षात्कुर्वन्तु सुधियोऽन्ये रतानि वा । आत्मसात् कुरुतामस्मानात्मा लोकस्य लोकवान् ॥१६॥
यदण्वपि न विज्ञातं न किञ्चिन्मन्महे ततः । मननायाह्वयामस्तु मन्तारं परमेश्वरम् ॥१७॥
5
नः शं भवतु निश्शोकमिति न प्रार्थयामहे । शम्भो राजस्व भो राजनित्यस्माकं निवेदना ॥१८॥
सख्यं चेत् समता नौ स्याद् दास्यं चेद्वन्धकल्पना । सत्यं यदावयोः सिद्धं भगवस्तद् विभास्यताम् ॥१९॥
6
त्येन मां दिव्यभावेन स्वीकर्तुं मन्यसे यदि । जीवबुबुदभावस्य भङ्गस्सद्यो विधीयताम् ॥२०॥
न परत्रेह वा भोगे रतिर्नाद्भुतसिद्धिषु । मतिः सत्ये रताऽस्माकं नित्याऽस्तु परमेश्वरे॥२१॥
दीयतामिति सर्वज्ञं कथं याचेम किश्चन । वयं त इति भावे नः सिद्धे नेतरि सर्वदा ॥२२॥
पवित्रं तत् परं ज्योतिः सत्यं तदमृतं वपुः । इह सर्वाङ्गमस्माकमाक्रामज्ज्वलयेदपि ॥२३॥
येदमर्थ महामन्त्रमुद्घोषयति वागृषेः । तां नादसारसर्वस्वां गायत्री समुपास्महे ॥२४॥
तच्चतुर्विंशतिश्लोकप्रथमाक्षरगुम्फिता । सिद्धेयमरविन्दर्षेमन्त्रदृष्टिर्महाफला ॥२५॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.