Volume 8 : Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
Volume 8 includes Hymns in Sanskrit with commentaries & translations, Prayers, The Mahamanustava - Quintessence of Sri Vidya, Sidelights in Sanskrit Literature
१. आदिमाष्टकसूक्तानामादिवेदाग्रभासिनाम् । वेदगूढार्थबोधाय भाष्यमेतदुदाहृतम् ॥
२. सूक्तसारजिघृक्षूणां स्मृतिसौलभ्यसिद्धये । सूक्तक्रमानुसारेण सारांशान् संप्रचक्ष्महे ।।
३. माधुच्छन्दसमाग्नेयं मण्डलेऽस्मिन् शतचिनाम् । गायत्रं प्रथमं सूक्तं तत्रादावग्निरीड्यते ॥
४. बलदीप्तिविशिष्टाऽस्य गति. स्वाभाविकी यतः । ततोऽग्निरङ्गतेर्धातोः शब्दो निष्पाद्यते बुधैः ।।
५. अग्निरध्यष्यते देवो देवाराधनकर्मणि । होता स यज्ञे रतिभृत् स ऋत्विक् स पुरोहितः ।।
६. अध्येषणात्मिका ह्यग्नेरुपास्तिः सा चिरन्तनी। स देवान् प्रभुरावोढुमध्येष्यो नूतनैरपि ।
८. ईळितो भगवान्यज्ञम् अग्नियं परितः स्थितः । स एव देवान् प्राप्नोति रक्षोभ्यः पथि रक्षितः ।।
९. यजमानात् समुद्भूय स्वर्लोकं स प्रतिष्ठते। दिवोऽध्वानं यतो राति ततोऽध्वर इति श्रुतः ।।
१०. सह देवैः समायाति देवोऽग्निस्तादृशेऽध्वरे। दृष्टीच्छाबलरूपोऽसौ तस्मादुक्तः कविक्रतुः ॥
११. चित्रश्रवणसम्पन्नः सत्योऽनृतनिवारणम् । भद्रं यद्यजते धत्ते सत्यं तस्यैव तत् स्मृतम् ॥
१२. स्वावासे परमे सत्ये ज्वलन्तं यज्वनः कृते। वर्धमानं सत्यपालमध्वराणामधीश्वरम् ।।
१३. प्रणामैः प्रत्यहं धीराः सर्वभारसमर्पणैः । तपोध्यानरताः शश्वदृषयस्तमुपासते॥
१४. पिता पुत्रे यथा सक्तस्तस्य स्यात्सुगमस्तथा। ऋषौ भक्ते भवत्यग्निरिति गीतो महर्षिणा ॥
Home
Disciples
T V Kapali Sastry
Books
Collected Works
Share your feedback. Help us improve. Or ask a question.